Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्राणव्यय

प्राणव्यय /prāṇa-vyaya/ m. жертвование жизнью

существительное, м.р.

sg.du.pl.
Nom.prāṇavyayaḥprāṇavyayauprāṇavyayāḥ
Gen.prāṇavyayasyaprāṇavyayayoḥprāṇavyayānām
Dat.prāṇavyayāyaprāṇavyayābhyāmprāṇavyayebhyaḥ
Instr.prāṇavyayenaprāṇavyayābhyāmprāṇavyayaiḥ
Acc.prāṇavyayamprāṇavyayauprāṇavyayān
Abl.prāṇavyayātprāṇavyayābhyāmprāṇavyayebhyaḥ
Loc.prāṇavyayeprāṇavyayayoḥprāṇavyayeṣu
Voc.prāṇavyayaprāṇavyayauprāṇavyayāḥ



Monier-Williams Sanskrit-English Dictionary

---

  प्राणव्यय [ prāṇavyaya ] [ prāṇá-vyaya ] m. renunciation or sacrifice of life Lit. Kathās.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,