Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सुक्षेत्र

सुक्षेत्र /su-kṣetra/
1. n. плодородное поле
2. bah.
1) имеющий или предоставляющий плодородное поле
2) приносящий успех

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.sukṣetramsukṣetresukṣetrāṇi
Gen.sukṣetrasyasukṣetrayoḥsukṣetrāṇām
Dat.sukṣetrāyasukṣetrābhyāmsukṣetrebhyaḥ
Instr.sukṣetreṇasukṣetrābhyāmsukṣetraiḥ
Acc.sukṣetramsukṣetresukṣetrāṇi
Abl.sukṣetrātsukṣetrābhyāmsukṣetrebhyaḥ
Loc.sukṣetresukṣetrayoḥsukṣetreṣu
Voc.sukṣetrasukṣetresukṣetrāṇi


Adj., m./n./f.

m.sg.du.pl.
Nom.sukṣetraḥsukṣetrausukṣetrāḥ
Gen.sukṣetrasyasukṣetrayoḥsukṣetrāṇām
Dat.sukṣetrāyasukṣetrābhyāmsukṣetrebhyaḥ
Instr.sukṣetreṇasukṣetrābhyāmsukṣetraiḥ
Acc.sukṣetramsukṣetrausukṣetrān
Abl.sukṣetrātsukṣetrābhyāmsukṣetrebhyaḥ
Loc.sukṣetresukṣetrayoḥsukṣetreṣu
Voc.sukṣetrasukṣetrausukṣetrāḥ


f.sg.du.pl.
Nom.sukṣetrāsukṣetresukṣetrāḥ
Gen.sukṣetrāyāḥsukṣetrayoḥsukṣetrāṇām
Dat.sukṣetrāyaisukṣetrābhyāmsukṣetrābhyaḥ
Instr.sukṣetrayāsukṣetrābhyāmsukṣetrābhiḥ
Acc.sukṣetrāmsukṣetresukṣetrāḥ
Abl.sukṣetrāyāḥsukṣetrābhyāmsukṣetrābhyaḥ
Loc.sukṣetrāyāmsukṣetrayoḥsukṣetrāsu
Voc.sukṣetresukṣetresukṣetrāḥ


n.sg.du.pl.
Nom.sukṣetramsukṣetresukṣetrāṇi
Gen.sukṣetrasyasukṣetrayoḥsukṣetrāṇām
Dat.sukṣetrāyasukṣetrābhyāmsukṣetrebhyaḥ
Instr.sukṣetreṇasukṣetrābhyāmsukṣetraiḥ
Acc.sukṣetramsukṣetresukṣetrāṇi
Abl.sukṣetrātsukṣetrābhyāmsukṣetrebhyaḥ
Loc.sukṣetresukṣetrayoḥsukṣetreṣu
Voc.sukṣetrasukṣetresukṣetrāṇi





Monier-Williams Sanskrit-English Dictionary

---

  सुक्षेत्र [ sukṣetra ] [ sú-kṣétra ] n. an excellent field Lit. RV. Lit. Mn. Lit. R.

   [ sukṣetra ] m. f. n. affording a good field or dwelling-place Lit. RV. Lit. Hariv.

   having good fields Lit. R.

   sprung from a good womb Lit. Suśr.

   m. N. of a son of the 10th Manu Lit. MārkP.

   n. a house with three halls (towards the south , the west and the north) Lit. VarBṛS.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,