Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

दक्षिणाभिमुख

दक्षिणाभिमुख /dakṣiṇābhimukha/ (/dakṣiṇa + abhimukha/ ) обращенный лицом направо или на юг, направленный направо или на юг;
Acc. [drone1]दक्षिणाभिमुखम्[/drone1] adv. направо или на юг

Adj., m./n./f.

m.sg.du.pl.
Nom.dakṣiṇābhimukhaḥdakṣiṇābhimukhaudakṣiṇābhimukhāḥ
Gen.dakṣiṇābhimukhasyadakṣiṇābhimukhayoḥdakṣiṇābhimukhānām
Dat.dakṣiṇābhimukhāyadakṣiṇābhimukhābhyāmdakṣiṇābhimukhebhyaḥ
Instr.dakṣiṇābhimukhenadakṣiṇābhimukhābhyāmdakṣiṇābhimukhaiḥ
Acc.dakṣiṇābhimukhamdakṣiṇābhimukhaudakṣiṇābhimukhān
Abl.dakṣiṇābhimukhātdakṣiṇābhimukhābhyāmdakṣiṇābhimukhebhyaḥ
Loc.dakṣiṇābhimukhedakṣiṇābhimukhayoḥdakṣiṇābhimukheṣu
Voc.dakṣiṇābhimukhadakṣiṇābhimukhaudakṣiṇābhimukhāḥ


f.sg.du.pl.
Nom.dakṣiṇābhimukhādakṣiṇābhimukhedakṣiṇābhimukhāḥ
Gen.dakṣiṇābhimukhāyāḥdakṣiṇābhimukhayoḥdakṣiṇābhimukhānām
Dat.dakṣiṇābhimukhāyaidakṣiṇābhimukhābhyāmdakṣiṇābhimukhābhyaḥ
Instr.dakṣiṇābhimukhayādakṣiṇābhimukhābhyāmdakṣiṇābhimukhābhiḥ
Acc.dakṣiṇābhimukhāmdakṣiṇābhimukhedakṣiṇābhimukhāḥ
Abl.dakṣiṇābhimukhāyāḥdakṣiṇābhimukhābhyāmdakṣiṇābhimukhābhyaḥ
Loc.dakṣiṇābhimukhāyāmdakṣiṇābhimukhayoḥdakṣiṇābhimukhāsu
Voc.dakṣiṇābhimukhedakṣiṇābhimukhedakṣiṇābhimukhāḥ


n.sg.du.pl.
Nom.dakṣiṇābhimukhamdakṣiṇābhimukhedakṣiṇābhimukhāni
Gen.dakṣiṇābhimukhasyadakṣiṇābhimukhayoḥdakṣiṇābhimukhānām
Dat.dakṣiṇābhimukhāyadakṣiṇābhimukhābhyāmdakṣiṇābhimukhebhyaḥ
Instr.dakṣiṇābhimukhenadakṣiṇābhimukhābhyāmdakṣiṇābhimukhaiḥ
Acc.dakṣiṇābhimukhamdakṣiṇābhimukhedakṣiṇābhimukhāni
Abl.dakṣiṇābhimukhātdakṣiṇābhimukhābhyāmdakṣiṇābhimukhebhyaḥ
Loc.dakṣiṇābhimukhedakṣiṇābhimukhayoḥdakṣiṇābhimukheṣu
Voc.dakṣiṇābhimukhadakṣiṇābhimukhedakṣiṇābhimukhāni





Monier-Williams Sanskrit-English Dictionary

---

  दक्षिणाभिमुख [ dakṣiṇābhimukha ] [ dakṣiṇābhimukha ] m. f. n. having the face turned southwards Lit. Mn. iv , 50 Lit. Hcat. i , 11 , 7

   flowing southwards Lit. Suśr. i , 45

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,