Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

स्वाच्छन्द्य

स्वाच्छन्द्य /svācchandya/ n. независимость, самостоятельность

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.svācchandyamsvācchandyesvācchandyāni
Gen.svācchandyasyasvācchandyayoḥsvācchandyānām
Dat.svācchandyāyasvācchandyābhyāmsvācchandyebhyaḥ
Instr.svācchandyenasvācchandyābhyāmsvācchandyaiḥ
Acc.svācchandyamsvācchandyesvācchandyāni
Abl.svācchandyātsvācchandyābhyāmsvācchandyebhyaḥ
Loc.svācchandyesvācchandyayoḥsvācchandyeṣu
Voc.svācchandyasvācchandyesvācchandyāni



Monier-Williams Sanskrit-English Dictionary

---

स्वाच्छन्द्य [ svācchandya ] [ svācchandya ] n. ( fr. [ sva-cchanda ] ) independence , freedom (instr. = " by one's own will , voluntarily " ) Lit. Mn. iii , 31.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,