Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

नगवन्त्

नगवन्त् /nagavant/ изобилующий деревьями

Adj., m./n./f.

m.sg.du.pl.
Nom.nagavānnagavantaunagavantaḥ
Gen.nagavataḥnagavatoḥnagavatām
Dat.nagavatenagavadbhyāmnagavadbhyaḥ
Instr.nagavatānagavadbhyāmnagavadbhiḥ
Acc.nagavantamnagavantaunagavataḥ
Abl.nagavataḥnagavadbhyāmnagavadbhyaḥ
Loc.nagavatinagavatoḥnagavatsu
Voc.nagavannagavantaunagavantaḥ


f.sg.du.pl.
Nom.nagavatānagavatenagavatāḥ
Gen.nagavatāyāḥnagavatayoḥnagavatānām
Dat.nagavatāyainagavatābhyāmnagavatābhyaḥ
Instr.nagavatayānagavatābhyāmnagavatābhiḥ
Acc.nagavatāmnagavatenagavatāḥ
Abl.nagavatāyāḥnagavatābhyāmnagavatābhyaḥ
Loc.nagavatāyāmnagavatayoḥnagavatāsu
Voc.nagavatenagavatenagavatāḥ


n.sg.du.pl.
Nom.nagavatnagavantī, nagavatīnagavanti
Gen.nagavataḥnagavatoḥnagavatām
Dat.nagavatenagavadbhyāmnagavadbhyaḥ
Instr.nagavatānagavadbhyāmnagavadbhiḥ
Acc.nagavatnagavantī, nagavatīnagavanti
Abl.nagavataḥnagavadbhyāmnagavadbhyaḥ
Loc.nagavatinagavatoḥnagavatsu
Voc.nagavatnagavantī, nagavatīnagavanti





Monier-Williams Sanskrit-English Dictionary

  नगवत् [ nagavat ] [ ná-ga-vat m. f. n. abounding in mountains or trees Lit. R.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,