Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

धूमिन्

धूमिन् /dhūmin/
1) курящий
2) дымящий; чадящий

Adj., m./n./f.

m.sg.du.pl.
Nom.dhūmīdhūminaudhūminaḥ
Gen.dhūminaḥdhūminoḥdhūminām
Dat.dhūminedhūmibhyāmdhūmibhyaḥ
Instr.dhūminādhūmibhyāmdhūmibhiḥ
Acc.dhūminamdhūminaudhūminaḥ
Abl.dhūminaḥdhūmibhyāmdhūmibhyaḥ
Loc.dhūminidhūminoḥdhūmiṣu
Voc.dhūmindhūminaudhūminaḥ


f.sg.du.pl.
Nom.dhūminīdhūminyaudhūminyaḥ
Gen.dhūminyāḥdhūminyoḥdhūminīnām
Dat.dhūminyaidhūminībhyāmdhūminībhyaḥ
Instr.dhūminyādhūminībhyāmdhūminībhiḥ
Acc.dhūminīmdhūminyaudhūminīḥ
Abl.dhūminyāḥdhūminībhyāmdhūminībhyaḥ
Loc.dhūminyāmdhūminyoḥdhūminīṣu
Voc.dhūminidhūminyaudhūminyaḥ


n.sg.du.pl.
Nom.dhūmidhūminīdhūmīni
Gen.dhūminaḥdhūminoḥdhūminām
Dat.dhūminedhūmibhyāmdhūmibhyaḥ
Instr.dhūminādhūmibhyāmdhūmibhiḥ
Acc.dhūmidhūminīdhūmīni
Abl.dhūminaḥdhūmibhyāmdhūmibhyaḥ
Loc.dhūminidhūminoḥdhūmiṣu
Voc.dhūmin, dhūmidhūminīdhūmīni





Monier-Williams Sanskrit-English Dictionary

---

 धूमिन् [ dhūmin ] [ dhūmí n ] m. f. n. smoking , steaming Lit. RV.

  [ dhūminī ] f. one of the seven tongues of Agni Lit. Gṛihyās.

  N. of the wife of Aja-mīḍha Lit. MBh.

  of another woman Lit. Daś.

  ( with [ diś ] ) = [ dhūmitā ] Lit. Var.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,