Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सुशान्त

सुशान्त /su-śānta/ очень спокойный (о воде)

Adj., m./n./f.

m.sg.du.pl.
Nom.suśāntaḥsuśāntausuśāntāḥ
Gen.suśāntasyasuśāntayoḥsuśāntānām
Dat.suśāntāyasuśāntābhyāmsuśāntebhyaḥ
Instr.suśāntenasuśāntābhyāmsuśāntaiḥ
Acc.suśāntamsuśāntausuśāntān
Abl.suśāntātsuśāntābhyāmsuśāntebhyaḥ
Loc.suśāntesuśāntayoḥsuśānteṣu
Voc.suśāntasuśāntausuśāntāḥ


f.sg.du.pl.
Nom.suśāntāsuśāntesuśāntāḥ
Gen.suśāntāyāḥsuśāntayoḥsuśāntānām
Dat.suśāntāyaisuśāntābhyāmsuśāntābhyaḥ
Instr.suśāntayāsuśāntābhyāmsuśāntābhiḥ
Acc.suśāntāmsuśāntesuśāntāḥ
Abl.suśāntāyāḥsuśāntābhyāmsuśāntābhyaḥ
Loc.suśāntāyāmsuśāntayoḥsuśāntāsu
Voc.suśāntesuśāntesuśāntāḥ


n.sg.du.pl.
Nom.suśāntamsuśāntesuśāntāni
Gen.suśāntasyasuśāntayoḥsuśāntānām
Dat.suśāntāyasuśāntābhyāmsuśāntebhyaḥ
Instr.suśāntenasuśāntābhyāmsuśāntaiḥ
Acc.suśāntamsuśāntesuśāntāni
Abl.suśāntātsuśāntābhyāmsuśāntebhyaḥ
Loc.suśāntesuśāntayoḥsuśānteṣu
Voc.suśāntasuśāntesuśāntāni





Monier-Williams Sanskrit-English Dictionary

---

  सुशान्त [ suśānta ] [ su-śānta ] m. f. n. thoroughly allayed or extinguished Lit. Kauś.

   very calm or placid (as water) Lit. MBh.

   [ suśāntā ] f. N. of the wife of Śaśi-dhvaja Lit. Pur.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,