Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सप्तास्य

सप्तास्य /saptāsya/ (/sapta + āsya/) bah. имеющий семь ртов, семиустый

Adj., m./n./f.

m.sg.du.pl.
Nom.saptāsyaḥsaptāsyausaptāsyāḥ
Gen.saptāsyasyasaptāsyayoḥsaptāsyānām
Dat.saptāsyāyasaptāsyābhyāmsaptāsyebhyaḥ
Instr.saptāsyenasaptāsyābhyāmsaptāsyaiḥ
Acc.saptāsyamsaptāsyausaptāsyān
Abl.saptāsyātsaptāsyābhyāmsaptāsyebhyaḥ
Loc.saptāsyesaptāsyayoḥsaptāsyeṣu
Voc.saptāsyasaptāsyausaptāsyāḥ


f.sg.du.pl.
Nom.saptāsyāsaptāsyesaptāsyāḥ
Gen.saptāsyāyāḥsaptāsyayoḥsaptāsyānām
Dat.saptāsyāyaisaptāsyābhyāmsaptāsyābhyaḥ
Instr.saptāsyayāsaptāsyābhyāmsaptāsyābhiḥ
Acc.saptāsyāmsaptāsyesaptāsyāḥ
Abl.saptāsyāyāḥsaptāsyābhyāmsaptāsyābhyaḥ
Loc.saptāsyāyāmsaptāsyayoḥsaptāsyāsu
Voc.saptāsyesaptāsyesaptāsyāḥ


n.sg.du.pl.
Nom.saptāsyamsaptāsyesaptāsyāni
Gen.saptāsyasyasaptāsyayoḥsaptāsyānām
Dat.saptāsyāyasaptāsyābhyāmsaptāsyebhyaḥ
Instr.saptāsyenasaptāsyābhyāmsaptāsyaiḥ
Acc.saptāsyamsaptāsyesaptāsyāni
Abl.saptāsyātsaptāsyābhyāmsaptāsyebhyaḥ
Loc.saptāsyesaptāsyayoḥsaptāsyeṣu
Voc.saptāsyasaptāsyesaptāsyāni





Monier-Williams Sanskrit-English Dictionary

---

  सप्तास्य [ saptāsya ] [ saptāsya ] m. f. n. 7-mouthed Lit. RV.

   having 7 openings Lit. ib.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,