Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

रस्य

रस्य /rasya/ вкусный

Adj., m./n./f.

m.sg.du.pl.
Nom.rasyaḥrasyaurasyāḥ
Gen.rasyasyarasyayoḥrasyānām
Dat.rasyāyarasyābhyāmrasyebhyaḥ
Instr.rasyenarasyābhyāmrasyaiḥ
Acc.rasyamrasyaurasyān
Abl.rasyātrasyābhyāmrasyebhyaḥ
Loc.rasyerasyayoḥrasyeṣu
Voc.rasyarasyaurasyāḥ


f.sg.du.pl.
Nom.rasyārasyerasyāḥ
Gen.rasyāyāḥrasyayoḥrasyānām
Dat.rasyāyairasyābhyāmrasyābhyaḥ
Instr.rasyayārasyābhyāmrasyābhiḥ
Acc.rasyāmrasyerasyāḥ
Abl.rasyāyāḥrasyābhyāmrasyābhyaḥ
Loc.rasyāyāmrasyayoḥrasyāsu
Voc.rasyerasyerasyāḥ


n.sg.du.pl.
Nom.rasyamrasyerasyāni
Gen.rasyasyarasyayoḥrasyānām
Dat.rasyāyarasyābhyāmrasyebhyaḥ
Instr.rasyenarasyābhyāmrasyaiḥ
Acc.rasyamrasyerasyāni
Abl.rasyātrasyābhyāmrasyebhyaḥ
Loc.rasyerasyayoḥrasyeṣu
Voc.rasyarasyerasyāni





Monier-Williams Sanskrit-English Dictionary
---

 रस्य [ rasya ] [ rasya ] m. f. n. juicy , tasty , savoury , palatable Lit. MBh.

  [ rasyā ] f. N. of two plants (= [ rāsnā ] and [ pāṭhā ] ) Lit. L.

  [ rasya ] n. blood (supposed to be produced from chyle) Lit. L.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,