Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वाधूय

वाधूय /vādhūya/
1. свадебный
2. n. свадебный наряд

Adj., m./n./f.

m.sg.du.pl.
Nom.vādhūyaḥvādhūyauvādhūyāḥ
Gen.vādhūyasyavādhūyayoḥvādhūyānām
Dat.vādhūyāyavādhūyābhyāmvādhūyebhyaḥ
Instr.vādhūyenavādhūyābhyāmvādhūyaiḥ
Acc.vādhūyamvādhūyauvādhūyān
Abl.vādhūyātvādhūyābhyāmvādhūyebhyaḥ
Loc.vādhūyevādhūyayoḥvādhūyeṣu
Voc.vādhūyavādhūyauvādhūyāḥ


f.sg.du.pl.
Nom.vādhūyāvādhūyevādhūyāḥ
Gen.vādhūyāyāḥvādhūyayoḥvādhūyānām
Dat.vādhūyāyaivādhūyābhyāmvādhūyābhyaḥ
Instr.vādhūyayāvādhūyābhyāmvādhūyābhiḥ
Acc.vādhūyāmvādhūyevādhūyāḥ
Abl.vādhūyāyāḥvādhūyābhyāmvādhūyābhyaḥ
Loc.vādhūyāyāmvādhūyayoḥvādhūyāsu
Voc.vādhūyevādhūyevādhūyāḥ


n.sg.du.pl.
Nom.vādhūyamvādhūyevādhūyāni
Gen.vādhūyasyavādhūyayoḥvādhūyānām
Dat.vādhūyāyavādhūyābhyāmvādhūyebhyaḥ
Instr.vādhūyenavādhūyābhyāmvādhūyaiḥ
Acc.vādhūyamvādhūyevādhūyāni
Abl.vādhūyātvādhūyābhyāmvādhūyebhyaḥ
Loc.vādhūyevādhūyayoḥvādhūyeṣu
Voc.vādhūyavādhūyevādhūyāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.vādhūyamvādhūyevādhūyāni
Gen.vādhūyasyavādhūyayoḥvādhūyānām
Dat.vādhūyāyavādhūyābhyāmvādhūyebhyaḥ
Instr.vādhūyenavādhūyābhyāmvādhūyaiḥ
Acc.vādhūyamvādhūyevādhūyāni
Abl.vādhūyātvādhūyābhyāmvādhūyebhyaḥ
Loc.vādhūyevādhūyayoḥvādhūyeṣu
Voc.vādhūyavādhūyevādhūyāni



Monier-Williams Sanskrit-English Dictionary

---

 वाधूय [ vādhūya ] [ vā́dhūya ] m. f. n. ( fr. id.) relating to a bride , bridal

  [ vādhūya ] n. a bridal dress , wedding garment Lit. RV. Lit. AV. Lit. Kauś.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,