Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

नेत्रान्त

नेत्रान्त /netrānta/ (/netra + anta/) m. внешний уголок глаза

существительное, м.р.

sg.du.pl.
Nom.netrāntaḥnetrāntaunetrāntāḥ
Gen.netrāntasyanetrāntayoḥnetrāntānām
Dat.netrāntāyanetrāntābhyāmnetrāntebhyaḥ
Instr.netrāntenanetrāntābhyāmnetrāntaiḥ
Acc.netrāntamnetrāntaunetrāntān
Abl.netrāntātnetrāntābhyāmnetrāntebhyaḥ
Loc.netrāntenetrāntayoḥnetrānteṣu
Voc.netrāntanetrāntaunetrāntāḥ



Monier-Williams Sanskrit-English Dictionary

---

  नेत्रान्त [ netrānta ] [ netrānta ] m. = [ netra-paryanta ] Lit. MW.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,