Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

तूणवध्म

तूणवध्म /tūṇava-dhma/ m. флейтист

существительное, м.р.

sg.du.pl.
Nom.tūṇavadhmaḥtūṇavadhmautūṇavadhmāḥ
Gen.tūṇavadhmasyatūṇavadhmayoḥtūṇavadhmānām
Dat.tūṇavadhmāyatūṇavadhmābhyāmtūṇavadhmebhyaḥ
Instr.tūṇavadhmenatūṇavadhmābhyāmtūṇavadhmaiḥ
Acc.tūṇavadhmamtūṇavadhmautūṇavadhmān
Abl.tūṇavadhmāttūṇavadhmābhyāmtūṇavadhmebhyaḥ
Loc.tūṇavadhmetūṇavadhmayoḥtūṇavadhmeṣu
Voc.tūṇavadhmatūṇavadhmautūṇavadhmāḥ



Monier-Williams Sanskrit-English Dictionary

---

  तूणवध्म [ tūṇavadhma ] [ tū́ṇava-dhmá ] m. a flute-player Lit. VS. xxx , 19 f.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,