Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सूक्तवाच्

सूक्तवाच् /sūkta-vāc/ произносящий хорошую речь, гимн, изречение

Adj., m./n./f.

m.sg.du.pl.
Nom.sūktavāksūktavācausūktavācaḥ
Gen.sūktavācaḥsūktavācoḥsūktavācām
Dat.sūktavācesūktavāgbhyāmsūktavāgbhyaḥ
Instr.sūktavācāsūktavāgbhyāmsūktavāgbhiḥ
Acc.sūktavācamsūktavācausūktavācaḥ
Abl.sūktavācaḥsūktavāgbhyāmsūktavāgbhyaḥ
Loc.sūktavācisūktavācoḥsūktavākṣu
Voc.sūktavāksūktavācausūktavācaḥ


f.sg.du.pl.
Nom.sūktavācāsūktavācesūktavācāḥ
Gen.sūktavācāyāḥsūktavācayoḥsūktavācānām
Dat.sūktavācāyaisūktavācābhyāmsūktavācābhyaḥ
Instr.sūktavācayāsūktavācābhyāmsūktavācābhiḥ
Acc.sūktavācāmsūktavācesūktavācāḥ
Abl.sūktavācāyāḥsūktavācābhyāmsūktavācābhyaḥ
Loc.sūktavācāyāmsūktavācayoḥsūktavācāsu
Voc.sūktavācesūktavācesūktavācāḥ


n.sg.du.pl.
Nom.sūktavāksūktavācīsūktavāñci
Gen.sūktavācaḥsūktavācoḥsūktavācām
Dat.sūktavācesūktavāgbhyāmsūktavāgbhyaḥ
Instr.sūktavācāsūktavāgbhyāmsūktavāgbhiḥ
Acc.sūktavāñcamsūktavācīsūktavāñci
Abl.sūktavācaḥsūktavāgbhyāmsūktavāgbhyaḥ
Loc.sūktavācisūktavācoḥsūktavākṣu
Voc.sūktavāksūktavācīsūktavāñci





Monier-Williams Sanskrit-English Dictionary

---

  सूक्तवाच् [ sūktavāc ] [ sūktá-vā́c ] ( or [ sūktá-vāc ] ) m. f. n. uttering a good speech Lit. RV. Lit. Br. Lit. ĀśvŚr.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,