Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अद्वितीय

अद्वितीय /advitīya/
1) единственный в своём роде
2) несравненный, бесподобный
3) филос. лишенный дуализма

Adj., m./n./f.

m.sg.du.pl.
Nom.advitīyaḥadvitīyauadvitīyāḥ
Gen.advitīyasyaadvitīyayoḥadvitīyānām
Dat.advitīyāyaadvitīyābhyāmadvitīyebhyaḥ
Instr.advitīyenaadvitīyābhyāmadvitīyaiḥ
Acc.advitīyamadvitīyauadvitīyān
Abl.advitīyātadvitīyābhyāmadvitīyebhyaḥ
Loc.advitīyeadvitīyayoḥadvitīyeṣu
Voc.advitīyaadvitīyauadvitīyāḥ


f.sg.du.pl.
Nom.advitīyāadvitīyeadvitīyāḥ
Gen.advitīyāyāḥadvitīyayoḥadvitīyānām
Dat.advitīyāyaiadvitīyābhyāmadvitīyābhyaḥ
Instr.advitīyayāadvitīyābhyāmadvitīyābhiḥ
Acc.advitīyāmadvitīyeadvitīyāḥ
Abl.advitīyāyāḥadvitīyābhyāmadvitīyābhyaḥ
Loc.advitīyāyāmadvitīyayoḥadvitīyāsu
Voc.advitīyeadvitīyeadvitīyāḥ


n.sg.du.pl.
Nom.advitīyamadvitīyeadvitīyāni
Gen.advitīyasyaadvitīyayoḥadvitīyānām
Dat.advitīyāyaadvitīyābhyāmadvitīyebhyaḥ
Instr.advitīyenaadvitīyābhyāmadvitīyaiḥ
Acc.advitīyamadvitīyeadvitīyāni
Abl.advitīyātadvitīyābhyāmadvitīyebhyaḥ
Loc.advitīyeadvitīyayoḥadvitīyeṣu
Voc.advitīyaadvitīyeadvitīyāni





Monier-Williams Sanskrit-English Dictionary

अद्वितीय [ advitīya ] [ a-dvitīya ] m. f. n. without a second , sole , unique

matchless.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,