Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

संशिति

संशिति /saṅśiti/ f. сосредоточение (зрения, слуха)

sg.du.pl.
Nom.saṃśitiḥsaṃśitīsaṃśitayaḥ
Gen.saṃśityāḥ, saṃśiteḥsaṃśityoḥsaṃśitīnām
Dat.saṃśityai, saṃśitayesaṃśitibhyāmsaṃśitibhyaḥ
Instr.saṃśityāsaṃśitibhyāmsaṃśitibhiḥ
Acc.saṃśitimsaṃśitīsaṃśitīḥ
Abl.saṃśityāḥ, saṃśiteḥsaṃśitibhyāmsaṃśitibhyaḥ
Loc.saṃśityām, saṃśitausaṃśityoḥsaṃśitiṣu
Voc.saṃśitesaṃśitīsaṃśitayaḥ



Monier-Williams Sanskrit-English Dictionary

 संशिति [ saṃśiti ] [ saṃ-śiti ] f. excessive sharpening Lit. AitBr.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,