Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सनातन

सनातन II /sanātana/ см. सनत्न

Adj., m./n./f.

m.sg.du.pl.
Nom.sanātanaḥsanātanausanātanāḥ
Gen.sanātanasyasanātanayoḥsanātanānām
Dat.sanātanāyasanātanābhyāmsanātanebhyaḥ
Instr.sanātanenasanātanābhyāmsanātanaiḥ
Acc.sanātanamsanātanausanātanān
Abl.sanātanātsanātanābhyāmsanātanebhyaḥ
Loc.sanātanesanātanayoḥsanātaneṣu
Voc.sanātanasanātanausanātanāḥ


f.sg.du.pl.
Nom.sanātanīsanātanyausanātanyaḥ
Gen.sanātanyāḥsanātanyoḥsanātanīnām
Dat.sanātanyaisanātanībhyāmsanātanībhyaḥ
Instr.sanātanyāsanātanībhyāmsanātanībhiḥ
Acc.sanātanīmsanātanyausanātanīḥ
Abl.sanātanyāḥsanātanībhyāmsanātanībhyaḥ
Loc.sanātanyāmsanātanyoḥsanātanīṣu
Voc.sanātanisanātanyausanātanyaḥ


n.sg.du.pl.
Nom.sanātanamsanātanesanātanāni
Gen.sanātanasyasanātanayoḥsanātanānām
Dat.sanātanāyasanātanābhyāmsanātanebhyaḥ
Instr.sanātanenasanātanābhyāmsanātanaiḥ
Acc.sanātanamsanātanesanātanāni
Abl.sanātanātsanātanābhyāmsanātanebhyaḥ
Loc.sanātanesanātanayoḥsanātaneṣu
Voc.sanātanasanātanesanātanāni





Monier-Williams Sanskrit-English Dictionary
---

 सनातन [ sanātana ] [ sanātána ] m. f. n. eternal , perpetual , permanent , everlasting , primeval , ancient Lit. ŚBr.

  [ sanātana ] m. N. of Brahmā Lit. L.

  of Vishṇu Lit. Bhaṭṭ.

  of Śiva Lit. L.

  a guest of deceased ancestors , one who must always be fed whenever he attends Śrāddhas Lit. L.

  N. of a Ṛishi (in Lit. MBh. and later " a mind-born son of Brahmā " ) Lit. TS.

  of a king Lit. Buddh.

  ( with [ śarman ] and [ go-svāmin ] ) of two authors Lit. Cat.

  m. pl. N. of partic. worlds Lit. Hariv.

  [ sanātanī ] f. N. of Durgā Lit. Cat.

  of Lakshmī or Sarasvatī Lit. L.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,