Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

स्वस्थ

स्वस्थ /sva-stha/
1) здоровый
2) весёлый
3) психически нормальный

Adj., m./n./f.

m.sg.du.pl.
Nom.svasthaḥsvasthausvasthāḥ
Gen.svasthasyasvasthayoḥsvasthānām
Dat.svasthāyasvasthābhyāmsvasthebhyaḥ
Instr.svasthenasvasthābhyāmsvasthaiḥ
Acc.svasthamsvasthausvasthān
Abl.svasthātsvasthābhyāmsvasthebhyaḥ
Loc.svasthesvasthayoḥsvastheṣu
Voc.svasthasvasthausvasthāḥ


f.sg.du.pl.
Nom.svasthāsvasthesvasthāḥ
Gen.svasthāyāḥsvasthayoḥsvasthānām
Dat.svasthāyaisvasthābhyāmsvasthābhyaḥ
Instr.svasthayāsvasthābhyāmsvasthābhiḥ
Acc.svasthāmsvasthesvasthāḥ
Abl.svasthāyāḥsvasthābhyāmsvasthābhyaḥ
Loc.svasthāyāmsvasthayoḥsvasthāsu
Voc.svasthesvasthesvasthāḥ


n.sg.du.pl.
Nom.svasthamsvasthesvasthāni
Gen.svasthasyasvasthayoḥsvasthānām
Dat.svasthāyasvasthābhyāmsvasthebhyaḥ
Instr.svasthenasvasthābhyāmsvasthaiḥ
Acc.svasthamsvasthesvasthāni
Abl.svasthātsvasthābhyāmsvasthebhyaḥ
Loc.svasthesvasthayoḥsvastheṣu
Voc.svasthasvasthesvasthāni





Monier-Williams Sanskrit-English Dictionary
---

  स्वस्थ [ svastha ] [ svá-stha ] m. f. n. self-abiding , being in one's self (or " in the self " Lit. Sarvad.) , being in one's natural state , being one's self uninjured , unmolested , contented , doing well , sound well , healthy ( in body and mind ; often v.l. for [ su-stha ] ) , comfortable , at ease ( compar. [ -tara ] ) Lit. MaitrUp.

   relying upon one's self , confident , resolute , composed Lit. W.

   self-sufficient , independent Lit. ib.

   [ svastham ] ind. composedly Lit. MW.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,