Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

तज्ज्ञ

तज्ज्ञ /taj-jña/
1.
1) знающий это
2) сведущий
2. m. знаток

Adj., m./n./f.

m.sg.du.pl.
Nom.tajjñaḥtajjñautajjñāḥ
Gen.tajjñasyatajjñayoḥtajjñānām
Dat.tajjñāyatajjñābhyāmtajjñebhyaḥ
Instr.tajjñenatajjñābhyāmtajjñaiḥ
Acc.tajjñamtajjñautajjñān
Abl.tajjñāttajjñābhyāmtajjñebhyaḥ
Loc.tajjñetajjñayoḥtajjñeṣu
Voc.tajjñatajjñautajjñāḥ


f.sg.du.pl.
Nom.tajjñātajjñetajjñāḥ
Gen.tajjñāyāḥtajjñayoḥtajjñānām
Dat.tajjñāyaitajjñābhyāmtajjñābhyaḥ
Instr.tajjñayātajjñābhyāmtajjñābhiḥ
Acc.tajjñāmtajjñetajjñāḥ
Abl.tajjñāyāḥtajjñābhyāmtajjñābhyaḥ
Loc.tajjñāyāmtajjñayoḥtajjñāsu
Voc.tajjñetajjñetajjñāḥ


n.sg.du.pl.
Nom.tajjñamtajjñetajjñāni
Gen.tajjñasyatajjñayoḥtajjñānām
Dat.tajjñāyatajjñābhyāmtajjñebhyaḥ
Instr.tajjñenatajjñābhyāmtajjñaiḥ
Acc.tajjñamtajjñetajjñāni
Abl.tajjñāttajjñābhyāmtajjñebhyaḥ
Loc.tajjñetajjñayoḥtajjñeṣu
Voc.tajjñatajjñetajjñāni





Monier-Williams Sanskrit-English Dictionary

---

  तज्ज्ञ [ tajjña ] [ taj-jña ] m. f. n. knowing that , (m.) a knowing man Lit. BhP. iii , v ( [ a- ] q.v.) Lit. Rājat. v , 481

   ifc. familiar with Lit. Hariv. 8427.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,