Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अव्याकृत

अव्याकृत /avyākṛta/ необособленный, неотделённый

Adj., m./n./f.

m.sg.du.pl.
Nom.avyākṛtaḥavyākṛtauavyākṛtāḥ
Gen.avyākṛtasyaavyākṛtayoḥavyākṛtānām
Dat.avyākṛtāyaavyākṛtābhyāmavyākṛtebhyaḥ
Instr.avyākṛtenaavyākṛtābhyāmavyākṛtaiḥ
Acc.avyākṛtamavyākṛtauavyākṛtān
Abl.avyākṛtātavyākṛtābhyāmavyākṛtebhyaḥ
Loc.avyākṛteavyākṛtayoḥavyākṛteṣu
Voc.avyākṛtaavyākṛtauavyākṛtāḥ


f.sg.du.pl.
Nom.avyākṛtāavyākṛteavyākṛtāḥ
Gen.avyākṛtāyāḥavyākṛtayoḥavyākṛtānām
Dat.avyākṛtāyaiavyākṛtābhyāmavyākṛtābhyaḥ
Instr.avyākṛtayāavyākṛtābhyāmavyākṛtābhiḥ
Acc.avyākṛtāmavyākṛteavyākṛtāḥ
Abl.avyākṛtāyāḥavyākṛtābhyāmavyākṛtābhyaḥ
Loc.avyākṛtāyāmavyākṛtayoḥavyākṛtāsu
Voc.avyākṛteavyākṛteavyākṛtāḥ


n.sg.du.pl.
Nom.avyākṛtamavyākṛteavyākṛtāni
Gen.avyākṛtasyaavyākṛtayoḥavyākṛtānām
Dat.avyākṛtāyaavyākṛtābhyāmavyākṛtebhyaḥ
Instr.avyākṛtenaavyākṛtābhyāmavyākṛtaiḥ
Acc.avyākṛtamavyākṛteavyākṛtāni
Abl.avyākṛtātavyākṛtābhyāmavyākṛtebhyaḥ
Loc.avyākṛteavyākṛtayoḥavyākṛteṣu
Voc.avyākṛtaavyākṛteavyākṛtāni





Monier-Williams Sanskrit-English Dictionary

अव्याकृत [ avyākṛta ] [ á-vyākṛta ] m. f. n. undeveloped , unexpounded Lit. ŚBr. xiv Lit. BhP.

[ avyākṛta n. elementary substance from which all things were created , considered as one with the substance of Brahma Lit. L.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,