Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

विश्वावसु

विश्वावसु /viśvā-vasu/
1. приносящий исцеление
2. m. nom. pr. глава гандхарвов; см. गन्धर्व

Adj., m./n./f.

m.sg.du.pl.
Nom.viśvāvasuḥviśvāvasūviśvāvasavaḥ
Gen.viśvāvasoḥviśvāvasvoḥviśvāvasūnām
Dat.viśvāvasaveviśvāvasubhyāmviśvāvasubhyaḥ
Instr.viśvāvasunāviśvāvasubhyāmviśvāvasubhiḥ
Acc.viśvāvasumviśvāvasūviśvāvasūn
Abl.viśvāvasoḥviśvāvasubhyāmviśvāvasubhyaḥ
Loc.viśvāvasauviśvāvasvoḥviśvāvasuṣu
Voc.viśvāvasoviśvāvasūviśvāvasavaḥ


f.sg.du.pl.
Nom.viśvāvasu_āviśvāvasu_eviśvāvasu_āḥ
Gen.viśvāvasu_āyāḥviśvāvasu_ayoḥviśvāvasu_ānām
Dat.viśvāvasu_āyaiviśvāvasu_ābhyāmviśvāvasu_ābhyaḥ
Instr.viśvāvasu_ayāviśvāvasu_ābhyāmviśvāvasu_ābhiḥ
Acc.viśvāvasu_āmviśvāvasu_eviśvāvasu_āḥ
Abl.viśvāvasu_āyāḥviśvāvasu_ābhyāmviśvāvasu_ābhyaḥ
Loc.viśvāvasu_āyāmviśvāvasu_ayoḥviśvāvasu_āsu
Voc.viśvāvasu_eviśvāvasu_eviśvāvasu_āḥ


n.sg.du.pl.
Nom.viśvāvasuviśvāvasunīviśvāvasūni
Gen.viśvāvasunaḥviśvāvasunoḥviśvāvasūnām
Dat.viśvāvasuneviśvāvasubhyāmviśvāvasubhyaḥ
Instr.viśvāvasunāviśvāvasubhyāmviśvāvasubhiḥ
Acc.viśvāvasuviśvāvasunīviśvāvasūni
Abl.viśvāvasunaḥviśvāvasubhyāmviśvāvasubhyaḥ
Loc.viśvāvasuniviśvāvasunoḥviśvāvasuṣu
Voc.viśvāvasuviśvāvasunīviśvāvasūni




существительное, м.р.

sg.du.pl.
Nom.viśvāvasuḥviśvāvasūviśvāvasavaḥ
Gen.viśvāvasoḥviśvāvasvoḥviśvāvasūnām
Dat.viśvāvasaveviśvāvasubhyāmviśvāvasubhyaḥ
Instr.viśvāvasunāviśvāvasubhyāmviśvāvasubhiḥ
Acc.viśvāvasumviśvāvasūviśvāvasūn
Abl.viśvāvasoḥviśvāvasubhyāmviśvāvasubhyaḥ
Loc.viśvāvasauviśvāvasvoḥviśvāvasuṣu
Voc.viśvāvasoviśvāvasūviśvāvasavaḥ



Monier-Williams Sanskrit-English Dictionary
---

  विश्वावसु [ viśvāvasu ] [ viśvā́-vasu ] m. f. n. ( [ viśvā́- ] ) beneficent to all (said of Vishṇu) Lit. MBh.

   [ viśvāvasu ] m. N. of a Gandharva (regarded as the author of the hymn Lit. RV. x , 139) Lit. RV. Lit. AV. Lit. VS.

   of a Sādhya Lit. Hariv.

   of a Marut-vat Lit. ib.

   of a son of Purū-ravas (said to be one of the Viśve Devāḥ) Lit. ib. Lit. VP.

   of a prince of the Siddhas Lit. Kathās. Lit. Nāg.

   of a son of Jamad-agni Lit. MBh.

   of one of the Manus Lit. Uṇ. Sch.

   of a poet Lit. Cat.

   of the 39th year in Jupiter's cycle of 60 years Lit. VarBṛS.

   of the 7th Muhūrta Lit. AV. Lit. Jyot.

   f. night Lit. L.

   N. of a partic. night Lit. W.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,