Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वितृष्णता

वितृष्णता /vitṛṣṇatā/ f.
1) отсутствие желаний
2) удовлетворённость

sg.du.pl.
Nom.vitṛṣṇatāvitṛṣṇatevitṛṣṇatāḥ
Gen.vitṛṣṇatāyāḥvitṛṣṇatayoḥvitṛṣṇatānām
Dat.vitṛṣṇatāyaivitṛṣṇatābhyāmvitṛṣṇatābhyaḥ
Instr.vitṛṣṇatayāvitṛṣṇatābhyāmvitṛṣṇatābhiḥ
Acc.vitṛṣṇatāmvitṛṣṇatevitṛṣṇatāḥ
Abl.vitṛṣṇatāyāḥvitṛṣṇatābhyāmvitṛṣṇatābhyaḥ
Loc.vitṛṣṇatāyāmvitṛṣṇatayoḥvitṛṣṇatāsu
Voc.vitṛṣṇatevitṛṣṇatevitṛṣṇatāḥ



Monier-Williams Sanskrit-English Dictionary

---

   वितृष्णता [ vitṛṣṇatā ] [ ví -tṛṣṇa--tā ] f. freedom from desire , satiety Lit. Kāv.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,