Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

शङ्खध्म

शङ्खध्म /śaṅkha-dhma/ m. тот, кто трубит в раковину

существительное, м.р.

sg.du.pl.
Nom.śaṅkhadhmaḥśaṅkhadhmauśaṅkhadhmāḥ
Gen.śaṅkhadhmasyaśaṅkhadhmayoḥśaṅkhadhmānām
Dat.śaṅkhadhmāyaśaṅkhadhmābhyāmśaṅkhadhmebhyaḥ
Instr.śaṅkhadhmenaśaṅkhadhmābhyāmśaṅkhadhmaiḥ
Acc.śaṅkhadhmamśaṅkhadhmauśaṅkhadhmān
Abl.śaṅkhadhmātśaṅkhadhmābhyāmśaṅkhadhmebhyaḥ
Loc.śaṅkhadhmeśaṅkhadhmayoḥśaṅkhadhmeṣu
Voc.śaṅkhadhmaśaṅkhadhmauśaṅkhadhmāḥ



Monier-Williams Sanskrit-English Dictionary

  शङ्खध्म [ śaṅkhadhma ] [ śaṅkhá-dhmá ] m. a shell-blower , one who plays on the conch or horn Lit. VS. Lit. ŚBr.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,