Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

मितभुक्त

मितभुक्त /mita-bhukta/ умеренный в пище

Adj., m./n./f.

m.sg.du.pl.
Nom.mitabhuktaḥmitabhuktaumitabhuktāḥ
Gen.mitabhuktasyamitabhuktayoḥmitabhuktānām
Dat.mitabhuktāyamitabhuktābhyāmmitabhuktebhyaḥ
Instr.mitabhuktenamitabhuktābhyāmmitabhuktaiḥ
Acc.mitabhuktammitabhuktaumitabhuktān
Abl.mitabhuktātmitabhuktābhyāmmitabhuktebhyaḥ
Loc.mitabhuktemitabhuktayoḥmitabhukteṣu
Voc.mitabhuktamitabhuktaumitabhuktāḥ


f.sg.du.pl.
Nom.mitabhuktāmitabhuktemitabhuktāḥ
Gen.mitabhuktāyāḥmitabhuktayoḥmitabhuktānām
Dat.mitabhuktāyaimitabhuktābhyāmmitabhuktābhyaḥ
Instr.mitabhuktayāmitabhuktābhyāmmitabhuktābhiḥ
Acc.mitabhuktāmmitabhuktemitabhuktāḥ
Abl.mitabhuktāyāḥmitabhuktābhyāmmitabhuktābhyaḥ
Loc.mitabhuktāyāmmitabhuktayoḥmitabhuktāsu
Voc.mitabhuktemitabhuktemitabhuktāḥ


n.sg.du.pl.
Nom.mitabhuktammitabhuktemitabhuktāni
Gen.mitabhuktasyamitabhuktayoḥmitabhuktānām
Dat.mitabhuktāyamitabhuktābhyāmmitabhuktebhyaḥ
Instr.mitabhuktenamitabhuktābhyāmmitabhuktaiḥ
Acc.mitabhuktammitabhuktemitabhuktāni
Abl.mitabhuktātmitabhuktābhyāmmitabhuktebhyaḥ
Loc.mitabhuktemitabhuktayoḥmitabhukteṣu
Voc.mitabhuktamitabhuktemitabhuktāni





Monier-Williams Sanskrit-English Dictionary

---

  मितभुक्त [ mitabhukta ] [ mita-bhukta ] ( Lit. MBh.) m. f. n. eating sparingly , moderate in diet.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,