Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

रथवन्त्

रथवन्त् /rathavant/ богатый колесницами

Adj., m./n./f.

m.sg.du.pl.
Nom.rathavānrathavantaurathavantaḥ
Gen.rathavataḥrathavatoḥrathavatām
Dat.rathavaterathavadbhyāmrathavadbhyaḥ
Instr.rathavatārathavadbhyāmrathavadbhiḥ
Acc.rathavantamrathavantaurathavataḥ
Abl.rathavataḥrathavadbhyāmrathavadbhyaḥ
Loc.rathavatirathavatoḥrathavatsu
Voc.rathavanrathavantaurathavantaḥ


f.sg.du.pl.
Nom.rathavatārathavaterathavatāḥ
Gen.rathavatāyāḥrathavatayoḥrathavatānām
Dat.rathavatāyairathavatābhyāmrathavatābhyaḥ
Instr.rathavatayārathavatābhyāmrathavatābhiḥ
Acc.rathavatāmrathavaterathavatāḥ
Abl.rathavatāyāḥrathavatābhyāmrathavatābhyaḥ
Loc.rathavatāyāmrathavatayoḥrathavatāsu
Voc.rathavaterathavaterathavatāḥ


n.sg.du.pl.
Nom.rathavatrathavantī, rathavatīrathavanti
Gen.rathavataḥrathavatoḥrathavatām
Dat.rathavaterathavadbhyāmrathavadbhyaḥ
Instr.rathavatārathavadbhyāmrathavadbhiḥ
Acc.rathavatrathavantī, rathavatīrathavanti
Abl.rathavataḥrathavadbhyāmrathavadbhyaḥ
Loc.rathavatirathavatoḥrathavatsu
Voc.rathavatrathavantī, rathavatīrathavanti





Monier-Williams Sanskrit-English Dictionary

  रथवत् [ rathavat ] [ rátha-vat ] m. f. n. ( [ rátha- ] ) having chariots , accompanied with chariots Lit. RV.

   containing the word [ ratha ] Lit. AitBr.

   [ rathavat n. abundance of chariots Lit. RV.

   ind. like a chariots-wheel Lit. TBr. (w.r. [ -vṛt ] ) .







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,