Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

राजमानत्व

राजमानत्व /rāja-mānatva/ n. блеск, сияние

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.rājamānatvamrājamānatverājamānatvāni
Gen.rājamānatvasyarājamānatvayoḥrājamānatvānām
Dat.rājamānatvāyarājamānatvābhyāmrājamānatvebhyaḥ
Instr.rājamānatvenarājamānatvābhyāmrājamānatvaiḥ
Acc.rājamānatvamrājamānatverājamānatvāni
Abl.rājamānatvātrājamānatvābhyāmrājamānatvebhyaḥ
Loc.rājamānatverājamānatvayoḥrājamānatveṣu
Voc.rājamānatvarājamānatverājamānatvāni



Monier-Williams Sanskrit-English Dictionary

---

  राजमानत्व [ rājamānatva ] [ rājamāna--tva ] n. , see [ rājamāna ]

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,