Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

धूम्राक्ष

धूम्राक्ष /dhūmrākṣa/ (/dhūmra + akṣa/) bah. сероглазый

Adj., m./n./f.

m.sg.du.pl.
Nom.dhūmrākṣaḥdhūmrākṣaudhūmrākṣāḥ
Gen.dhūmrākṣasyadhūmrākṣayoḥdhūmrākṣāṇām
Dat.dhūmrākṣāyadhūmrākṣābhyāmdhūmrākṣebhyaḥ
Instr.dhūmrākṣeṇadhūmrākṣābhyāmdhūmrākṣaiḥ
Acc.dhūmrākṣamdhūmrākṣaudhūmrākṣān
Abl.dhūmrākṣātdhūmrākṣābhyāmdhūmrākṣebhyaḥ
Loc.dhūmrākṣedhūmrākṣayoḥdhūmrākṣeṣu
Voc.dhūmrākṣadhūmrākṣaudhūmrākṣāḥ


f.sg.du.pl.
Nom.dhūmrākṣīdhūmrākṣyaudhūmrākṣyaḥ
Gen.dhūmrākṣyāḥdhūmrākṣyoḥdhūmrākṣīṇām
Dat.dhūmrākṣyaidhūmrākṣībhyāmdhūmrākṣībhyaḥ
Instr.dhūmrākṣyādhūmrākṣībhyāmdhūmrākṣībhiḥ
Acc.dhūmrākṣīmdhūmrākṣyaudhūmrākṣīḥ
Abl.dhūmrākṣyāḥdhūmrākṣībhyāmdhūmrākṣībhyaḥ
Loc.dhūmrākṣyāmdhūmrākṣyoḥdhūmrākṣīṣu
Voc.dhūmrākṣidhūmrākṣyaudhūmrākṣyaḥ


n.sg.du.pl.
Nom.dhūmrākṣamdhūmrākṣedhūmrākṣāṇi
Gen.dhūmrākṣasyadhūmrākṣayoḥdhūmrākṣāṇām
Dat.dhūmrākṣāyadhūmrākṣābhyāmdhūmrākṣebhyaḥ
Instr.dhūmrākṣeṇadhūmrākṣābhyāmdhūmrākṣaiḥ
Acc.dhūmrākṣamdhūmrākṣedhūmrākṣāṇi
Abl.dhūmrākṣātdhūmrākṣābhyāmdhūmrākṣebhyaḥ
Loc.dhūmrākṣedhūmrākṣayoḥdhūmrākṣeṣu
Voc.dhūmrākṣadhūmrākṣedhūmrākṣāṇi





Monier-Williams Sanskrit-English Dictionary
---

  धूम्राक्ष [ dhūmrākṣa ] [ dhūmrākṣa ] m. f. n. grey-eyed Lit. R.

   [ dhūmrākṣa ] m. N. of a Rakshas Lit. MBh. Lit. R.

   of a son of Hemacandra ( grandson of Triṇa-bindu cf. [ °rāśva ] ) Lit. BhP.

   of a king of the Nishadhas Lit. SkandaP.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,