Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्राभृत

प्राभृत /prābhṛta/ n. дар, подарок

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.prābhṛtamprābhṛteprābhṛtāni
Gen.prābhṛtasyaprābhṛtayoḥprābhṛtānām
Dat.prābhṛtāyaprābhṛtābhyāmprābhṛtebhyaḥ
Instr.prābhṛtenaprābhṛtābhyāmprābhṛtaiḥ
Acc.prābhṛtamprābhṛteprābhṛtāni
Abl.prābhṛtātprābhṛtābhyāmprābhṛtebhyaḥ
Loc.prābhṛteprābhṛtayoḥprābhṛteṣu
Voc.prābhṛtaprābhṛteprābhṛtāni



Monier-Williams Sanskrit-English Dictionary
---

  प्राभृत [ prābhṛta ] [ prā-bhṛta ] n. once in Lit. DivyA7v. m. ( fr. [ -bhṛti ] ) a present , gift. offering (esp. to a deity or a sovereign) Lit. Kathās. Lit. Rājat. ( [ cikitsā-prābhṛta ] m. a man whose gift is the art of medicine , a skilful physician Lit. Car.)

   N. of the chapters of the Sūryaprajñapti ( the subdivisions are called [ prābhṛta-prābhṛta ] )

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,