Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सुसित

सुसित /su-sita/ совершенно белый

Adj., m./n./f.

m.sg.du.pl.
Nom.susitaḥsusitaususitāḥ
Gen.susitasyasusitayoḥsusitānām
Dat.susitāyasusitābhyāmsusitebhyaḥ
Instr.susitenasusitābhyāmsusitaiḥ
Acc.susitamsusitaususitān
Abl.susitātsusitābhyāmsusitebhyaḥ
Loc.susitesusitayoḥsusiteṣu
Voc.susitasusitaususitāḥ


f.sg.du.pl.
Nom.susitāsusitesusitāḥ
Gen.susitāyāḥsusitayoḥsusitānām
Dat.susitāyaisusitābhyāmsusitābhyaḥ
Instr.susitayāsusitābhyāmsusitābhiḥ
Acc.susitāmsusitesusitāḥ
Abl.susitāyāḥsusitābhyāmsusitābhyaḥ
Loc.susitāyāmsusitayoḥsusitāsu
Voc.susitesusitesusitāḥ


n.sg.du.pl.
Nom.susitamsusitesusitāni
Gen.susitasyasusitayoḥsusitānām
Dat.susitāyasusitābhyāmsusitebhyaḥ
Instr.susitenasusitābhyāmsusitaiḥ
Acc.susitamsusitesusitāni
Abl.susitātsusitābhyāmsusitebhyaḥ
Loc.susitesusitayoḥsusiteṣu
Voc.susitasusitesusitāni





Monier-Williams Sanskrit-English Dictionary
---

  सुसित [ susita ] [ su-sita ] m. f. n. pure white Lit. Kathās.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,