Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

धर्मवन्त्

धर्मवन्त् /dharma-vant/
1) добродетельный
2) поступающий по закону

Adj., m./n./f.

m.sg.du.pl.
Nom.dharmavāndharmavantaudharmavantaḥ
Gen.dharmavataḥdharmavatoḥdharmavatām
Dat.dharmavatedharmavadbhyāmdharmavadbhyaḥ
Instr.dharmavatādharmavadbhyāmdharmavadbhiḥ
Acc.dharmavantamdharmavantaudharmavataḥ
Abl.dharmavataḥdharmavadbhyāmdharmavadbhyaḥ
Loc.dharmavatidharmavatoḥdharmavatsu
Voc.dharmavandharmavantaudharmavantaḥ


f.sg.du.pl.
Nom.dharmavatādharmavatedharmavatāḥ
Gen.dharmavatāyāḥdharmavatayoḥdharmavatānām
Dat.dharmavatāyaidharmavatābhyāmdharmavatābhyaḥ
Instr.dharmavatayādharmavatābhyāmdharmavatābhiḥ
Acc.dharmavatāmdharmavatedharmavatāḥ
Abl.dharmavatāyāḥdharmavatābhyāmdharmavatābhyaḥ
Loc.dharmavatāyāmdharmavatayoḥdharmavatāsu
Voc.dharmavatedharmavatedharmavatāḥ


n.sg.du.pl.
Nom.dharmavatdharmavantī, dharmavatīdharmavanti
Gen.dharmavataḥdharmavatoḥdharmavatām
Dat.dharmavatedharmavadbhyāmdharmavadbhyaḥ
Instr.dharmavatādharmavadbhyāmdharmavadbhiḥ
Acc.dharmavatdharmavantī, dharmavatīdharmavanti
Abl.dharmavataḥdharmavadbhyāmdharmavadbhyaḥ
Loc.dharmavatidharmavatoḥdharmavatsu
Voc.dharmavatdharmavantī, dharmavatīdharmavanti





Monier-Williams Sanskrit-English Dictionary

  धर्मवत् [ dharmavat ] [ dhárma-vat ] m. f. n. ( 2. see under 3. [ dharma ] ) virtuous , pious , just Lit. L.

   [ dharmavatī f. N. of a Mudrā Lit. Buddh.

   N. of women Lit. Kathās.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,