Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्रियंवद

प्रियंवद /priyaṁ-vada/ ласково или приятно говорящий; приветливый к (Gen., -о)

Adj., m./n./f.

m.sg.du.pl.
Nom.priyaṃvadaḥpriyaṃvadaupriyaṃvadāḥ
Gen.priyaṃvadasyapriyaṃvadayoḥpriyaṃvadānām
Dat.priyaṃvadāyapriyaṃvadābhyāmpriyaṃvadebhyaḥ
Instr.priyaṃvadenapriyaṃvadābhyāmpriyaṃvadaiḥ
Acc.priyaṃvadampriyaṃvadaupriyaṃvadān
Abl.priyaṃvadātpriyaṃvadābhyāmpriyaṃvadebhyaḥ
Loc.priyaṃvadepriyaṃvadayoḥpriyaṃvadeṣu
Voc.priyaṃvadapriyaṃvadaupriyaṃvadāḥ


f.sg.du.pl.
Nom.priyaṃvadāpriyaṃvadepriyaṃvadāḥ
Gen.priyaṃvadāyāḥpriyaṃvadayoḥpriyaṃvadānām
Dat.priyaṃvadāyaipriyaṃvadābhyāmpriyaṃvadābhyaḥ
Instr.priyaṃvadayāpriyaṃvadābhyāmpriyaṃvadābhiḥ
Acc.priyaṃvadāmpriyaṃvadepriyaṃvadāḥ
Abl.priyaṃvadāyāḥpriyaṃvadābhyāmpriyaṃvadābhyaḥ
Loc.priyaṃvadāyāmpriyaṃvadayoḥpriyaṃvadāsu
Voc.priyaṃvadepriyaṃvadepriyaṃvadāḥ


n.sg.du.pl.
Nom.priyaṃvadampriyaṃvadepriyaṃvadāni
Gen.priyaṃvadasyapriyaṃvadayoḥpriyaṃvadānām
Dat.priyaṃvadāyapriyaṃvadābhyāmpriyaṃvadebhyaḥ
Instr.priyaṃvadenapriyaṃvadābhyāmpriyaṃvadaiḥ
Acc.priyaṃvadampriyaṃvadepriyaṃvadāni
Abl.priyaṃvadātpriyaṃvadābhyāmpriyaṃvadebhyaḥ
Loc.priyaṃvadepriyaṃvadayoḥpriyaṃvadeṣu
Voc.priyaṃvadapriyaṃvadepriyaṃvadāni





Monier-Williams Sanskrit-English Dictionary

---

  प्रियंवद [ priyaṃvada ] [ priyá-ṃ-vada ] m. f. n. speaking kindly , agreeable , affable to (gen. or comp.) Lit. MBh. Lit. Kāv.

   [ priyaṃvada ] m. a kind of bird Lit. R.

   N. of a Gandharva Lit. Ragh.

   of a poet Lit. Cat.

   [ priyaṃvadā ] f. a kind of metre Lit. Col.

   N. of a woman Lit. Śak. Lit. Daś.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,