Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वधूवर

वधूवर /vadhū-vara/ n. dv. жених и невеста

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.vadhūvaramvadhūvarevadhūvarāṇi
Gen.vadhūvarasyavadhūvarayoḥvadhūvarāṇām
Dat.vadhūvarāyavadhūvarābhyāmvadhūvarebhyaḥ
Instr.vadhūvareṇavadhūvarābhyāmvadhūvaraiḥ
Acc.vadhūvaramvadhūvarevadhūvarāṇi
Abl.vadhūvarātvadhūvarābhyāmvadhūvarebhyaḥ
Loc.vadhūvarevadhūvarayoḥvadhūvareṣu
Voc.vadhūvaravadhūvarevadhūvarāṇi



Monier-Williams Sanskrit-English Dictionary

---

  वधूवर [ vadhūvara ] [ vadhū́-vára ] n. sg. or m. pl. bride and bridegroom , a newly-married couple Lit. HPariś.

   [ vadhūvara ] m. pl. brides and bridegroom Lit. ib.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,