Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अध्यात्म

अध्यात्म /adhyātma/ филос.
1. принадлежащий самому себе, своему «я»
2. n. высший дух; мировая душа

Adj., m./n./f.

m.sg.du.pl.
Nom.adhyātmaḥadhyātmauadhyātmāḥ
Gen.adhyātmasyaadhyātmayoḥadhyātmānām
Dat.adhyātmāyaadhyātmābhyāmadhyātmebhyaḥ
Instr.adhyātmenaadhyātmābhyāmadhyātmaiḥ
Acc.adhyātmamadhyātmauadhyātmān
Abl.adhyātmātadhyātmābhyāmadhyātmebhyaḥ
Loc.adhyātmeadhyātmayoḥadhyātmeṣu
Voc.adhyātmaadhyātmauadhyātmāḥ


f.sg.du.pl.
Nom.adhyātmāadhyātmeadhyātmāḥ
Gen.adhyātmāyāḥadhyātmayoḥadhyātmānām
Dat.adhyātmāyaiadhyātmābhyāmadhyātmābhyaḥ
Instr.adhyātmayāadhyātmābhyāmadhyātmābhiḥ
Acc.adhyātmāmadhyātmeadhyātmāḥ
Abl.adhyātmāyāḥadhyātmābhyāmadhyātmābhyaḥ
Loc.adhyātmāyāmadhyātmayoḥadhyātmāsu
Voc.adhyātmeadhyātmeadhyātmāḥ


n.sg.du.pl.
Nom.adhyātmamadhyātmeadhyātmāni
Gen.adhyātmasyaadhyātmayoḥadhyātmānām
Dat.adhyātmāyaadhyātmābhyāmadhyātmebhyaḥ
Instr.adhyātmenaadhyātmābhyāmadhyātmaiḥ
Acc.adhyātmamadhyātmeadhyātmāni
Abl.adhyātmātadhyātmābhyāmadhyātmebhyaḥ
Loc.adhyātmeadhyātmayoḥadhyātmeṣu
Voc.adhyātmaadhyātmeadhyātmāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.adhyātmamadhyātmeadhyātmāni
Gen.adhyātmasyaadhyātmayoḥadhyātmānām
Dat.adhyātmāyaadhyātmābhyāmadhyātmebhyaḥ
Instr.adhyātmenaadhyātmābhyāmadhyātmaiḥ
Acc.adhyātmamadhyātmeadhyātmāni
Abl.adhyātmātadhyātmābhyāmadhyātmebhyaḥ
Loc.adhyātmeadhyātmayoḥadhyātmeṣu
Voc.adhyātmaadhyātmeadhyātmāni



Monier-Williams Sanskrit-English Dictionary

अध्यात्म [ adhyātma ] [ adhy-ātma ] n. the Supreme Spirit

[ adhyātma m. f. n. own , belonging to self

[ adhyātmam ] ind. concerning self or individual personality.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,