Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

विजित्वर

विजित्वर /vijitvara/ победный

Adj., m./n./f.

m.sg.du.pl.
Nom.vijitvaraḥvijitvarauvijitvarāḥ
Gen.vijitvarasyavijitvarayoḥvijitvarāṇām
Dat.vijitvarāyavijitvarābhyāmvijitvarebhyaḥ
Instr.vijitvareṇavijitvarābhyāmvijitvaraiḥ
Acc.vijitvaramvijitvarauvijitvarān
Abl.vijitvarātvijitvarābhyāmvijitvarebhyaḥ
Loc.vijitvarevijitvarayoḥvijitvareṣu
Voc.vijitvaravijitvarauvijitvarāḥ


f.sg.du.pl.
Nom.vijitvarāvijitvarevijitvarāḥ
Gen.vijitvarāyāḥvijitvarayoḥvijitvarāṇām
Dat.vijitvarāyaivijitvarābhyāmvijitvarābhyaḥ
Instr.vijitvarayāvijitvarābhyāmvijitvarābhiḥ
Acc.vijitvarāmvijitvarevijitvarāḥ
Abl.vijitvarāyāḥvijitvarābhyāmvijitvarābhyaḥ
Loc.vijitvarāyāmvijitvarayoḥvijitvarāsu
Voc.vijitvarevijitvarevijitvarāḥ


n.sg.du.pl.
Nom.vijitvaramvijitvarevijitvarāṇi
Gen.vijitvarasyavijitvarayoḥvijitvarāṇām
Dat.vijitvarāyavijitvarābhyāmvijitvarebhyaḥ
Instr.vijitvareṇavijitvarābhyāmvijitvaraiḥ
Acc.vijitvaramvijitvarevijitvarāṇi
Abl.vijitvarātvijitvarābhyāmvijitvarebhyaḥ
Loc.vijitvarevijitvarayoḥvijitvareṣu
Voc.vijitvaravijitvarevijitvarāṇi





Monier-Williams Sanskrit-English Dictionary
---

  विजित्वर [ vijitvara ] [ ví -jitvara ] m. f. n. id. ( [ -tva ] n. ) Lit. ChUp. Lit. Kum.

   [ vijitvarā ] f. N. of a goddess Lit. Cat.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,