Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सिन्धुनाथ

सिन्धुनाथ /sindhu-nātha/ m. океан (букв. владыка рек)

существительное, м.р.

sg.du.pl.
Nom.sindhunāthaḥsindhunāthausindhunāthāḥ
Gen.sindhunāthasyasindhunāthayoḥsindhunāthānām
Dat.sindhunāthāyasindhunāthābhyāmsindhunāthebhyaḥ
Instr.sindhunāthenasindhunāthābhyāmsindhunāthaiḥ
Acc.sindhunāthamsindhunāthausindhunāthān
Abl.sindhunāthātsindhunāthābhyāmsindhunāthebhyaḥ
Loc.sindhunāthesindhunāthayoḥsindhunātheṣu
Voc.sindhunāthasindhunāthausindhunāthāḥ



Monier-Williams Sanskrit-English Dictionary

---

  सिन्धुनाथ [ sindhunātha ] [ sí ndhu-nātha ] m. " lord of rivers " , the ocean Lit. Śiś.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,