Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

स्वर्थ

स्वर्थ /svartha/ (/su + artka/) bah. преследующий благую цель

Adj., m./n./f.

m.sg.du.pl.
Nom.svarthaḥsvarthausvarthāḥ
Gen.svarthasyasvarthayoḥsvarthānām
Dat.svarthāyasvarthābhyāmsvarthebhyaḥ
Instr.svarthenasvarthābhyāmsvarthaiḥ
Acc.svarthamsvarthausvarthān
Abl.svarthātsvarthābhyāmsvarthebhyaḥ
Loc.svarthesvarthayoḥsvartheṣu
Voc.svarthasvarthausvarthāḥ


f.sg.du.pl.
Nom.svarthāsvarthesvarthāḥ
Gen.svarthāyāḥsvarthayoḥsvarthānām
Dat.svarthāyaisvarthābhyāmsvarthābhyaḥ
Instr.svarthayāsvarthābhyāmsvarthābhiḥ
Acc.svarthāmsvarthesvarthāḥ
Abl.svarthāyāḥsvarthābhyāmsvarthābhyaḥ
Loc.svarthāyāmsvarthayoḥsvarthāsu
Voc.svarthesvarthesvarthāḥ


n.sg.du.pl.
Nom.svarthamsvarthesvarthāni
Gen.svarthasyasvarthayoḥsvarthānām
Dat.svarthāyasvarthābhyāmsvarthebhyaḥ
Instr.svarthenasvarthābhyāmsvarthaiḥ
Acc.svarthamsvarthesvarthāni
Abl.svarthātsvarthābhyāmsvarthebhyaḥ
Loc.svarthesvarthayoḥsvartheṣu
Voc.svarthasvarthesvarthāni





Monier-Williams Sanskrit-English Dictionary
---

स्वर्थ [ svartha ] [ sv-ártha ] m. f. n. pursuing or serving worthy ends Lit. RV.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,