Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्रत्यर्थिन्

प्रत्यर्थिन् /pratyarthin/
1.
1) враждебный
2) соперничающий с (—о)
2. m.
1) противник, враг
2) соперник
3) юр. ответчик

Adj., m./n./f.

m.sg.du.pl.
Nom.pratyarthīpratyarthinaupratyarthinaḥ
Gen.pratyarthinaḥpratyarthinoḥpratyarthinām
Dat.pratyarthinepratyarthibhyāmpratyarthibhyaḥ
Instr.pratyarthināpratyarthibhyāmpratyarthibhiḥ
Acc.pratyarthinampratyarthinaupratyarthinaḥ
Abl.pratyarthinaḥpratyarthibhyāmpratyarthibhyaḥ
Loc.pratyarthinipratyarthinoḥpratyarthiṣu
Voc.pratyarthinpratyarthinaupratyarthinaḥ


f.sg.du.pl.
Nom.pratyarthinīpratyarthinyaupratyarthinyaḥ
Gen.pratyarthinyāḥpratyarthinyoḥpratyarthinīnām
Dat.pratyarthinyaipratyarthinībhyāmpratyarthinībhyaḥ
Instr.pratyarthinyāpratyarthinībhyāmpratyarthinībhiḥ
Acc.pratyarthinīmpratyarthinyaupratyarthinīḥ
Abl.pratyarthinyāḥpratyarthinībhyāmpratyarthinībhyaḥ
Loc.pratyarthinyāmpratyarthinyoḥpratyarthinīṣu
Voc.pratyarthinipratyarthinyaupratyarthinyaḥ


n.sg.du.pl.
Nom.pratyarthipratyarthinīpratyarthīni
Gen.pratyarthinaḥpratyarthinoḥpratyarthinām
Dat.pratyarthinepratyarthibhyāmpratyarthibhyaḥ
Instr.pratyarthināpratyarthibhyāmpratyarthibhiḥ
Acc.pratyarthipratyarthinīpratyarthīni
Abl.pratyarthinaḥpratyarthibhyāmpratyarthibhyaḥ
Loc.pratyarthinipratyarthinoḥpratyarthiṣu
Voc.pratyarthin, pratyarthipratyarthinīpratyarthīni




существительное, м.р.

sg.du.pl.
Nom.pratyarthīpratyarthinaupratyarthinaḥ
Gen.pratyarthinaḥpratyarthinoḥpratyarthinām
Dat.pratyarthinepratyarthibhyāmpratyarthibhyaḥ
Instr.pratyarthināpratyarthibhyāmpratyarthibhiḥ
Acc.pratyarthinampratyarthinaupratyarthinaḥ
Abl.pratyarthinaḥpratyarthibhyāmpratyarthibhyaḥ
Loc.pratyarthinipratyarthinoḥpratyarthiṣu
Voc.pratyarthinpratyarthinaupratyarthinaḥ



Monier-Williams Sanskrit-English Dictionary

---

  प्रत्यर्थिन् [ pratyarthin ] [ praty-arthin ] m. f. n. hostile , inimical

   (ifc.) opposing , rivalling , emulating Lit. MBh. Lit. Kāv.

   [ pratyarthin ] m. an adversary , opponent , rival Lit. ib.

   (in law) a defendant Lit. Mn. Lit. Yājñ.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,