Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वास्तव

वास्तव /vāstava/ действительный, реальный

Adj., m./n./f.

m.sg.du.pl.
Nom.vāstavaḥvāstavauvāstavāḥ
Gen.vāstavasyavāstavayoḥvāstavānām
Dat.vāstavāyavāstavābhyāmvāstavebhyaḥ
Instr.vāstavenavāstavābhyāmvāstavaiḥ
Acc.vāstavamvāstavauvāstavān
Abl.vāstavātvāstavābhyāmvāstavebhyaḥ
Loc.vāstavevāstavayoḥvāstaveṣu
Voc.vāstavavāstavauvāstavāḥ


f.sg.du.pl.
Nom.vāstavīvāstavyauvāstavyaḥ
Gen.vāstavyāḥvāstavyoḥvāstavīnām
Dat.vāstavyaivāstavībhyāmvāstavībhyaḥ
Instr.vāstavyāvāstavībhyāmvāstavībhiḥ
Acc.vāstavīmvāstavyauvāstavīḥ
Abl.vāstavyāḥvāstavībhyāmvāstavībhyaḥ
Loc.vāstavyāmvāstavyoḥvāstavīṣu
Voc.vāstavivāstavyauvāstavyaḥ


n.sg.du.pl.
Nom.vāstavamvāstavevāstavāni
Gen.vāstavasyavāstavayoḥvāstavānām
Dat.vāstavāyavāstavābhyāmvāstavebhyaḥ
Instr.vāstavenavāstavābhyāmvāstavaiḥ
Acc.vāstavamvāstavevāstavāni
Abl.vāstavātvāstavābhyāmvāstavebhyaḥ
Loc.vāstavevāstavayoḥvāstaveṣu
Voc.vāstavavāstavevāstavāni





Monier-Williams Sanskrit-English Dictionary
---

वास्तव [ vāstava ] [ vāstava ] m. f. n. ( fr. 2. [ vastu ] , √ 5. [ vas ] ) substantial , real , true , genuine , being anything in the true sense of the word Lit. Gol. Lit. BhP. Lit. Pañcar.

fixed , determined , demonstrated Lit. W.

[ vāstava ] n. an appointment Lit. ib.

[ vāstave ] ind. = [ vastu-tas ] , really , truly Lit. Nalac. Sch.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,