Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

एष

एष /eṣa/
1. ищущий, разыскивающий
2. m.
1) поиск; разыскивание
2) желание
3) выбор

Adj., m./n./f.

m.sg.du.pl.
Nom.eṣaḥ, eṣaetauete
Gen.etasyaetayoḥeteṣām
Dat.etasmaietābhyāmetebhyaḥ
Instr.etenaetābhyāmetaiḥ
Acc.etametauetān
Abl.etasmāt, etataḥetābhyām, etataḥetebhyaḥ, etataḥ
Loc.etasminetayoḥeteṣu
Voc.


f.sg.du.pl.
Nom.eṣāeteetāḥ
Gen.etasyāḥetayoḥetāsām
Dat.etasyaietābhyāmetābhyaḥ
Instr.etayāetābhyāmetābhiḥ
Acc.etāmeteetāḥ
Abl.etasyāḥ, etataḥetābhyām, etataḥetābhyaḥ, etataḥ
Loc.etasyāmetayoḥetāsu
Voc.


n.sg.du.pl.
Nom.eṣameṣeeṣāṇi
Gen.eṣasyaeṣayoḥeṣāṇām
Dat.eṣāyaeṣābhyāmeṣebhyaḥ
Instr.eṣeṇaeṣābhyāmeṣaiḥ
Acc.eṣameṣeeṣāṇi
Abl.eṣāteṣābhyāmeṣebhyaḥ
Loc.eṣeeṣayoḥeṣeṣu
Voc.eṣaeṣeeṣāṇi




существительное, м.р.

sg.du.pl.
Nom.eṣaḥ, eṣaetauete
Gen.etasyaetayoḥeteṣām
Dat.etasmaietābhyāmetebhyaḥ
Instr.etenaetābhyāmetaiḥ
Acc.etametauetān
Abl.etasmāt, etataḥetābhyām, etataḥetebhyaḥ, etataḥ
Loc.etasminetayoḥeteṣu
Voc.



Monier-Williams Sanskrit-English Dictionary

एष [ eṣa ] [ éṣa ]3 m. f. n. ( fr. √ 3. [ iṣ ] ) ifc. seeking Lit. ŚBr. xiii

[ eṣa m. the act of seeking or going after Lit. RV. x , 48 , 9

( [ eṣá ] ) , wish , option Lit. RV. i , 180 , 4 , ( cf. [ svaīṣá ] )

[ eṣā f. wish Lit. L.; ( ( cf. Zd. (aêsha) ; O. H. G. (e1rā) . ) )







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,