Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अदन्त्

अदन्त् II /adant/ беззубый

Adj., m./n./f.

m.sg.du.pl.
Nom.adantyaḥadantyauadantyāḥ
Gen.adantyasyaadantyayoḥadantyānām
Dat.adantyāyaadantyābhyāmadantyebhyaḥ
Instr.adantyenaadantyābhyāmadantyaiḥ
Acc.adantyamadantyauadantyān
Abl.adantyātadantyābhyāmadantyebhyaḥ
Loc.adantyeadantyayoḥadantyeṣu
Voc.adantyaadantyauadantyāḥ


f.sg.du.pl.
Nom.adantyāadantyeadantyāḥ
Gen.adantyāyāḥadantyayoḥadantyānām
Dat.adantyāyaiadantyābhyāmadantyābhyaḥ
Instr.adantyayāadantyābhyāmadantyābhiḥ
Acc.adantyāmadantyeadantyāḥ
Abl.adantyāyāḥadantyābhyāmadantyābhyaḥ
Loc.adantyāyāmadantyayoḥadantyāsu
Voc.adantyeadantyeadantyāḥ


n.sg.du.pl.
Nom.adantyamadantyeadantyāni
Gen.adantyasyaadantyayoḥadantyānām
Dat.adantyāyaadantyābhyāmadantyebhyaḥ
Instr.adantyenaadantyābhyāmadantyaiḥ
Acc.adantyamadantyeadantyāni
Abl.adantyātadantyābhyāmadantyebhyaḥ
Loc.adantyeadantyayoḥadantyeṣu
Voc.adantyaadantyeadantyāni





Monier-Williams Sanskrit-English Dictionary

 अदन्त्य [ adantya ] [ a-dantya ] m. f. n. not suitable for the teeth

  not dental

  [ adantya n. toothlessness.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,