Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

श्राद्धिक

श्राद्धिक /śrāddhika/ относящийся к обряду поминовения

Adj., m./n./f.

m.sg.du.pl.
Nom.śrāddhikaḥśrāddhikauśrāddhikāḥ
Gen.śrāddhikasyaśrāddhikayoḥśrāddhikānām
Dat.śrāddhikāyaśrāddhikābhyāmśrāddhikebhyaḥ
Instr.śrāddhikenaśrāddhikābhyāmśrāddhikaiḥ
Acc.śrāddhikamśrāddhikauśrāddhikān
Abl.śrāddhikātśrāddhikābhyāmśrāddhikebhyaḥ
Loc.śrāddhikeśrāddhikayoḥśrāddhikeṣu
Voc.śrāddhikaśrāddhikauśrāddhikāḥ


f.sg.du.pl.
Nom.śrāddhikāśrāddhikeśrāddhikāḥ
Gen.śrāddhikāyāḥśrāddhikayoḥśrāddhikānām
Dat.śrāddhikāyaiśrāddhikābhyāmśrāddhikābhyaḥ
Instr.śrāddhikayāśrāddhikābhyāmśrāddhikābhiḥ
Acc.śrāddhikāmśrāddhikeśrāddhikāḥ
Abl.śrāddhikāyāḥśrāddhikābhyāmśrāddhikābhyaḥ
Loc.śrāddhikāyāmśrāddhikayoḥśrāddhikāsu
Voc.śrāddhikeśrāddhikeśrāddhikāḥ


n.sg.du.pl.
Nom.śrāddhikamśrāddhikeśrāddhikāni
Gen.śrāddhikasyaśrāddhikayoḥśrāddhikānām
Dat.śrāddhikāyaśrāddhikābhyāmśrāddhikebhyaḥ
Instr.śrāddhikenaśrāddhikābhyāmśrāddhikaiḥ
Acc.śrāddhikamśrāddhikeśrāddhikāni
Abl.śrāddhikātśrāddhikābhyāmśrāddhikebhyaḥ
Loc.śrāddhikeśrāddhikayoḥśrāddhikeṣu
Voc.śrāddhikaśrāddhikeśrāddhikāni





Monier-Williams Sanskrit-English Dictionary

---

 श्राद्धिक [ śrāddhika ] [ śrāddhika ] m. f. n. relating to a Śrāddha or ceremony in honour of deceased ancestors , the recipient of Śrāddha oblations Lit. Pāṇ. 5-2 , 83

  [ śrāddhika ] n. a present given at a Śrāddha Lit. Mn. Lit. Yājñ.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,