Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वचनावक्षेप

वचनावक्षेप /vacanāvakṣepa/ (/vacana + ava-kṣepa/) m. насмешка, насмешливые речи

существительное, м.р.

sg.du.pl.
Nom.vacanāvakṣepaḥvacanāvakṣepauvacanāvakṣepāḥ
Gen.vacanāvakṣepasyavacanāvakṣepayoḥvacanāvakṣepāṇām
Dat.vacanāvakṣepāyavacanāvakṣepābhyāmvacanāvakṣepebhyaḥ
Instr.vacanāvakṣepeṇavacanāvakṣepābhyāmvacanāvakṣepaiḥ
Acc.vacanāvakṣepamvacanāvakṣepauvacanāvakṣepān
Abl.vacanāvakṣepātvacanāvakṣepābhyāmvacanāvakṣepebhyaḥ
Loc.vacanāvakṣepevacanāvakṣepayoḥvacanāvakṣepeṣu
Voc.vacanāvakṣepavacanāvakṣepauvacanāvakṣepāḥ



Monier-Williams Sanskrit-English Dictionary

---

  वचनावक्षेप [ vacanāvakṣepa ] [ vacanāvakṣepa ] m. scornful or abusive speech Lit. Śak. (in Prākṛit) .

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,