Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सांवत्सर

सांवत्सर /sāṁvatsara/
1. годовой
2. m. астролог

Adj., m./n./f.

m.sg.du.pl.
Nom.sāṃvatsaraḥsāṃvatsarausāṃvatsarāḥ
Gen.sāṃvatsarasyasāṃvatsarayoḥsāṃvatsarāṇām
Dat.sāṃvatsarāyasāṃvatsarābhyāmsāṃvatsarebhyaḥ
Instr.sāṃvatsareṇasāṃvatsarābhyāmsāṃvatsaraiḥ
Acc.sāṃvatsaramsāṃvatsarausāṃvatsarān
Abl.sāṃvatsarātsāṃvatsarābhyāmsāṃvatsarebhyaḥ
Loc.sāṃvatsaresāṃvatsarayoḥsāṃvatsareṣu
Voc.sāṃvatsarasāṃvatsarausāṃvatsarāḥ


f.sg.du.pl.
Nom.sāṃvatsarīsāṃvatsaryausāṃvatsaryaḥ
Gen.sāṃvatsaryāḥsāṃvatsaryoḥsāṃvatsarīṇām
Dat.sāṃvatsaryaisāṃvatsarībhyāmsāṃvatsarībhyaḥ
Instr.sāṃvatsaryāsāṃvatsarībhyāmsāṃvatsarībhiḥ
Acc.sāṃvatsarīmsāṃvatsaryausāṃvatsarīḥ
Abl.sāṃvatsaryāḥsāṃvatsarībhyāmsāṃvatsarībhyaḥ
Loc.sāṃvatsaryāmsāṃvatsaryoḥsāṃvatsarīṣu
Voc.sāṃvatsarisāṃvatsaryausāṃvatsaryaḥ


n.sg.du.pl.
Nom.sāṃvatsaramsāṃvatsaresāṃvatsarāṇi
Gen.sāṃvatsarasyasāṃvatsarayoḥsāṃvatsarāṇām
Dat.sāṃvatsarāyasāṃvatsarābhyāmsāṃvatsarebhyaḥ
Instr.sāṃvatsareṇasāṃvatsarābhyāmsāṃvatsaraiḥ
Acc.sāṃvatsaramsāṃvatsaresāṃvatsarāṇi
Abl.sāṃvatsarātsāṃvatsarābhyāmsāṃvatsarebhyaḥ
Loc.sāṃvatsaresāṃvatsarayoḥsāṃvatsareṣu
Voc.sāṃvatsarasāṃvatsaresāṃvatsarāṇi




существительное, м.р.

sg.du.pl.
Nom.sāṃvatsaraḥsāṃvatsarausāṃvatsarāḥ
Gen.sāṃvatsarasyasāṃvatsarayoḥsāṃvatsarāṇām
Dat.sāṃvatsarāyasāṃvatsarābhyāmsāṃvatsarebhyaḥ
Instr.sāṃvatsareṇasāṃvatsarābhyāmsāṃvatsaraiḥ
Acc.sāṃvatsaramsāṃvatsarausāṃvatsarān
Abl.sāṃvatsarātsāṃvatsarābhyāmsāṃvatsarebhyaḥ
Loc.sāṃvatsaresāṃvatsarayoḥsāṃvatsareṣu
Voc.sāṃvatsarasāṃvatsarausāṃvatsarāḥ



Monier-Williams Sanskrit-English Dictionary
---

सांवत्सर [ sāṃvatsara ] [ sāṃvatsara ] m. f. n. ( fr. [ saṃ-vatsara ] ) yearly , annual , perennial , lasting or occupying year (with [ bhṛti ] , f. " annual wages " ) Lit. ŚrS. Lit. MBh. Lit. BhP.

[ sāṃvatsara ] m. an astrologer , almanac-maker Lit. MBh. Lit. Kāv.

a lunar month Lit. L.

black rice Lit. L.

( with [ dīkṣita ] ) N. of an author Lit. Cat.

[ sāṃvatsarī ] f. a funeral ceremony performed a year after a person's death Lit. L.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,