Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अत्वर

अत्वर /atvara/
1) осмотрительный
2) рассудительный

Adj., m./n./f.

m.sg.du.pl.
Nom.atvaraḥatvarauatvarāḥ
Gen.atvarasyaatvarayoḥatvarāṇām
Dat.atvarāyaatvarābhyāmatvarebhyaḥ
Instr.atvareṇaatvarābhyāmatvaraiḥ
Acc.atvaramatvarauatvarān
Abl.atvarātatvarābhyāmatvarebhyaḥ
Loc.atvareatvarayoḥatvareṣu
Voc.atvaraatvarauatvarāḥ


f.sg.du.pl.
Nom.atvarāatvareatvarāḥ
Gen.atvarāyāḥatvarayoḥatvarāṇām
Dat.atvarāyaiatvarābhyāmatvarābhyaḥ
Instr.atvarayāatvarābhyāmatvarābhiḥ
Acc.atvarāmatvareatvarāḥ
Abl.atvarāyāḥatvarābhyāmatvarābhyaḥ
Loc.atvarāyāmatvarayoḥatvarāsu
Voc.atvareatvareatvarāḥ


n.sg.du.pl.
Nom.atvaramatvareatvarāṇi
Gen.atvarasyaatvarayoḥatvarāṇām
Dat.atvarāyaatvarābhyāmatvarebhyaḥ
Instr.atvareṇaatvarābhyāmatvaraiḥ
Acc.atvaramatvareatvarāṇi
Abl.atvarātatvarābhyāmatvarebhyaḥ
Loc.atvareatvarayoḥatvareṣu
Voc.atvaraatvareatvarāṇi





Monier-Williams Sanskrit-English Dictionary
अत्वर [ atvara ] [ a-tvara ] m. f. n. not hasty, deliberate, Lit. Yājñ. ; Lit. MBh.





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,