Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सद

सद /sada/
1. см. °सद् ;
2. m. плод

Adj., m./n./f.

m.sg.du.pl.
Nom.sadaḥsadausadāḥ
Gen.sadasyasadayoḥsadānām
Dat.sadāyasadābhyāmsadebhyaḥ
Instr.sadenasadābhyāmsadaiḥ
Acc.sadamsadausadān
Abl.sadātsadābhyāmsadebhyaḥ
Loc.sadesadayoḥsadeṣu
Voc.sadasadausadāḥ


f.sg.du.pl.
Nom.sadāsadesadāḥ
Gen.sadāyāḥsadayoḥsadānām
Dat.sadāyaisadābhyāmsadābhyaḥ
Instr.sadayāsadābhyāmsadābhiḥ
Acc.sadāmsadesadāḥ
Abl.sadāyāḥsadābhyāmsadābhyaḥ
Loc.sadāyāmsadayoḥsadāsu
Voc.sadesadesadāḥ


n.sg.du.pl.
Nom.sadamsadesadāni
Gen.sadasyasadayoḥsadānām
Dat.sadāyasadābhyāmsadebhyaḥ
Instr.sadenasadābhyāmsadaiḥ
Acc.sadamsadesadāni
Abl.sadātsadābhyāmsadebhyaḥ
Loc.sadesadayoḥsadeṣu
Voc.sadasadesadāni




существительное, м.р.

sg.du.pl.
Nom.sadaḥsadausadāḥ
Gen.sadasyasadayoḥsadānām
Dat.sadāyasadābhyāmsadebhyaḥ
Instr.sadenasadābhyāmsadaiḥ
Acc.sadamsadausadān
Abl.sadātsadābhyāmsadebhyaḥ
Loc.sadesadayoḥsadeṣu
Voc.sadasadausadāḥ



Monier-Williams Sanskrit-English Dictionary
---

 सद [ sada ] [ sada ] m. f. n. = prec. ( cf. [ barhi- ] , [ samanī-ṣada ] ; [ sabhā-sada ] )

  [ sada ] m. fruit ( cf. [ śada ] ) Lit. Mn. viii , 151 ; 241

  a partic. Ekâha Lit. ŚāṅkhŚr.

  N. of a son of Dhṛita-rāshṭra Lit. MBh. i , 4548 (if [ sadaḥ-suvāc ] is not one word)

  n. a partic. part of the back of a sacrificial animal Lit. AitBr.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,