Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

बाहुमात्र

बाहुमात्र /bāhu-mātra/
1. n. см. बाहु 3);
2. bah. длиной в локоть

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.bāhumātrambāhumātrebāhumātrāṇi
Gen.bāhumātrasyabāhumātrayoḥbāhumātrāṇām
Dat.bāhumātrāyabāhumātrābhyāmbāhumātrebhyaḥ
Instr.bāhumātreṇabāhumātrābhyāmbāhumātraiḥ
Acc.bāhumātrambāhumātrebāhumātrāṇi
Abl.bāhumātrātbāhumātrābhyāmbāhumātrebhyaḥ
Loc.bāhumātrebāhumātrayoḥbāhumātreṣu
Voc.bāhumātrabāhumātrebāhumātrāṇi




Adj., m./n./f.

m.sg.du.pl.
Nom.bāhumātraḥ, bāhumātraḥbāhumātrau, bāhumātraubāhumātrāḥ, bāhumātrāḥ
Gen.bāhumātrasya, bāhumātrasyabāhumātrayoḥ, bāhumātrayoḥbāhumātrāṇām, bāhumātrāṇām
Dat.bāhumātrāya, bāhumātrāyabāhumātrābhyām, bāhumātrābhyāmbāhumātrebhyaḥ, bāhumātrebhyaḥ
Instr.bāhumātreṇa, bāhumātreṇabāhumātrābhyām, bāhumātrābhyāmbāhumātraiḥ, bāhumātraiḥ
Acc.bāhumātram, bāhumātrambāhumātrau, bāhumātraubāhumātrān, bāhumātrān
Abl.bāhumātrāt, bāhumātrātbāhumātrābhyām, bāhumātrābhyāmbāhumātrebhyaḥ, bāhumātrebhyaḥ
Loc.bāhumātre, bāhumātrebāhumātrayoḥ, bāhumātrayoḥbāhumātreṣu, bāhumātreṣu
Voc.bāhumātra, bāhumātrabāhumātrau, bāhumātraubāhumātrāḥ, bāhumātrāḥ


f.sg.du.pl.
Nom.bāhumātrī, bāhumātrībāhumātryau, bāhumātryaubāhumātryaḥ, bāhumātryaḥ
Gen.bāhumātryāḥ, bāhumātryāḥbāhumātryoḥ, bāhumātryoḥbāhumātrīṇām, bāhumātrīṇām
Dat.bāhumātryai, bāhumātryaibāhumātrībhyām, bāhumātrībhyāmbāhumātrībhyaḥ, bāhumātrībhyaḥ
Instr.bāhumātryā, bāhumātryābāhumātrībhyām, bāhumātrībhyāmbāhumātrībhiḥ, bāhumātrībhiḥ
Acc.bāhumātrīm, bāhumātrīmbāhumātryau, bāhumātryaubāhumātrīḥ, bāhumātrīḥ
Abl.bāhumātryāḥ, bāhumātryāḥbāhumātrībhyām, bāhumātrībhyāmbāhumātrībhyaḥ, bāhumātrībhyaḥ
Loc.bāhumātryām, bāhumātryāmbāhumātryoḥ, bāhumātryoḥbāhumātrīṣu, bāhumātrīṣu
Voc.bāhumātri, bāhumātribāhumātryau, bāhumātryaubāhumātryaḥ, bāhumātryaḥ


n.sg.du.pl.
Nom.bāhumātram, bāhumātrambāhumātre, bāhumātrebāhumātrāṇi, bāhumātrāṇi
Gen.bāhumātrasya, bāhumātrasyabāhumātrayoḥ, bāhumātrayoḥbāhumātrāṇām, bāhumātrāṇām
Dat.bāhumātrāya, bāhumātrāyabāhumātrābhyām, bāhumātrābhyāmbāhumātrebhyaḥ, bāhumātrebhyaḥ
Instr.bāhumātreṇa, bāhumātreṇabāhumātrābhyām, bāhumātrābhyāmbāhumātraiḥ, bāhumātraiḥ
Acc.bāhumātram, bāhumātrambāhumātre, bāhumātrebāhumātrāṇi, bāhumātrāṇi
Abl.bāhumātrāt, bāhumātrātbāhumātrābhyām, bāhumātrābhyāmbāhumātrebhyaḥ, bāhumātrebhyaḥ
Loc.bāhumātre, bāhumātrebāhumātrayoḥ, bāhumātrayoḥbāhumātreṣu, bāhumātreṣu
Voc.bāhumātra, bāhumātrabāhumātre, bāhumātrebāhumātrāṇi, bāhumātrāṇi





Monier-Williams Sanskrit-English Dictionary

---

  बाहुमात्र [ bāhumātra ] [ bāhú-mātrá ] n. = [ -cāpa ] Lit. TS.

   [ bāhumātra ] m. f. n. as long as an arm Lit. ib.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,