Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

स्विष्ट

स्विष्ट /sviṣṭa/ (/su + iṣṭa/)
1.
1) правильно принесённый в жертву
2) хорошо умилостивленный
2. n. угодная жертва

Adj., m./n./f.

m.sg.du.pl.
Nom.sviṣṭaḥsviṣṭausviṣṭāḥ
Gen.sviṣṭasyasviṣṭayoḥsviṣṭānām
Dat.sviṣṭāyasviṣṭābhyāmsviṣṭebhyaḥ
Instr.sviṣṭenasviṣṭābhyāmsviṣṭaiḥ
Acc.sviṣṭamsviṣṭausviṣṭān
Abl.sviṣṭātsviṣṭābhyāmsviṣṭebhyaḥ
Loc.sviṣṭesviṣṭayoḥsviṣṭeṣu
Voc.sviṣṭasviṣṭausviṣṭāḥ


f.sg.du.pl.
Nom.sviṣṭāsviṣṭesviṣṭāḥ
Gen.sviṣṭāyāḥsviṣṭayoḥsviṣṭānām
Dat.sviṣṭāyaisviṣṭābhyāmsviṣṭābhyaḥ
Instr.sviṣṭayāsviṣṭābhyāmsviṣṭābhiḥ
Acc.sviṣṭāmsviṣṭesviṣṭāḥ
Abl.sviṣṭāyāḥsviṣṭābhyāmsviṣṭābhyaḥ
Loc.sviṣṭāyāmsviṣṭayoḥsviṣṭāsu
Voc.sviṣṭesviṣṭesviṣṭāḥ


n.sg.du.pl.
Nom.sviṣṭamsviṣṭesviṣṭāni
Gen.sviṣṭasyasviṣṭayoḥsviṣṭānām
Dat.sviṣṭāyasviṣṭābhyāmsviṣṭebhyaḥ
Instr.sviṣṭenasviṣṭābhyāmsviṣṭaiḥ
Acc.sviṣṭamsviṣṭesviṣṭāni
Abl.sviṣṭātsviṣṭābhyāmsviṣṭebhyaḥ
Loc.sviṣṭesviṣṭayoḥsviṣṭeṣu
Voc.sviṣṭasviṣṭesviṣṭāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.sviṣṭamsviṣṭesviṣṭāni
Gen.sviṣṭasyasviṣṭayoḥsviṣṭānām
Dat.sviṣṭāyasviṣṭābhyāmsviṣṭebhyaḥ
Instr.sviṣṭenasviṣṭābhyāmsviṣṭaiḥ
Acc.sviṣṭamsviṣṭesviṣṭāni
Abl.sviṣṭātsviṣṭābhyāmsviṣṭebhyaḥ
Loc.sviṣṭesviṣṭayoḥsviṣṭeṣu
Voc.sviṣṭasviṣṭesviṣṭāni



Monier-Williams Sanskrit-English Dictionary
---

स्विष्ट [ sviṣṭa ] [ sv-í ṣṭa ]2 m. f. n. (√ [ yaj ] ) well or properly sacrificed , correctly offered Lit. RV.

well worshipped or honoured Lit. VS. Lit. BhP.

[ sviṣṭa ] n. a right sacrifice Lit. VS. Lit. ŚBr. Lit. MBh.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,