Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

भुवनतल

भुवनतल /bhuvana-tala/ n. почва, земля

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.bhuvanatalambhuvanatalebhuvanatalāni
Gen.bhuvanatalasyabhuvanatalayoḥbhuvanatalānām
Dat.bhuvanatalāyabhuvanatalābhyāmbhuvanatalebhyaḥ
Instr.bhuvanatalenabhuvanatalābhyāmbhuvanatalaiḥ
Acc.bhuvanatalambhuvanatalebhuvanatalāni
Abl.bhuvanatalātbhuvanatalābhyāmbhuvanatalebhyaḥ
Loc.bhuvanatalebhuvanatalayoḥbhuvanataleṣu
Voc.bhuvanatalabhuvanatalebhuvanatalāni



Monier-Williams Sanskrit-English Dictionary

---

  भुवनतल [ bhuvanatala ] [ bhúvana-tala ] n. the surface of the earth Lit. Caurap. , Introd.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,