Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

घनात्यय

घनात्यय /ghanātyaya/ (/ghana + atyaya/) m. осень (букв. уход облаков)

существительное, м.р.

sg.du.pl.
Nom.ghanātyayaḥghanātyayaughanātyayāḥ
Gen.ghanātyayasyaghanātyayayoḥghanātyayānām
Dat.ghanātyayāyaghanātyayābhyāmghanātyayebhyaḥ
Instr.ghanātyayenaghanātyayābhyāmghanātyayaiḥ
Acc.ghanātyayamghanātyayaughanātyayān
Abl.ghanātyayātghanātyayābhyāmghanātyayebhyaḥ
Loc.ghanātyayeghanātyayayoḥghanātyayeṣu
Voc.ghanātyayaghanātyayaughanātyayāḥ



Monier-Williams Sanskrit-English Dictionary
---

  घनात्यय [ ghanātyaya ] [ ghanātyaya m. = [ -vyapāya ] Lit. Car. i , 6 , 42 Lit. Suśr. Lit. Bālar. v , 29.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,