Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

भैक्षचर्य

भैक्षचर्य /bhaikṣa-carya/ n. см. भैक्ष 2

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.bhaikṣacaryambhaikṣacaryebhaikṣacaryāṇi
Gen.bhaikṣacaryasyabhaikṣacaryayoḥbhaikṣacaryāṇām
Dat.bhaikṣacaryāyabhaikṣacaryābhyāmbhaikṣacaryebhyaḥ
Instr.bhaikṣacaryeṇabhaikṣacaryābhyāmbhaikṣacaryaiḥ
Acc.bhaikṣacaryambhaikṣacaryebhaikṣacaryāṇi
Abl.bhaikṣacaryātbhaikṣacaryābhyāmbhaikṣacaryebhyaḥ
Loc.bhaikṣacaryebhaikṣacaryayoḥbhaikṣacaryeṣu
Voc.bhaikṣacaryabhaikṣacaryebhaikṣacaryāṇi



Monier-Williams Sanskrit-English Dictionary
---

  भैक्षचर्य [ bhaikṣacarya ] [ bhaikṣa-carya ] n.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,