Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वायु

वायु III /vāyu/ жадный, алчный

Adj., m./n./f.

m.sg.du.pl.
Nom.vāyuḥvāyūvāyavaḥ
Gen.vāyoḥvāyvoḥvāyūnām
Dat.vāyavevāyubhyāmvāyubhyaḥ
Instr.vāyunāvāyubhyāmvāyubhiḥ
Acc.vāyumvāyūvāyūn
Abl.vāyoḥvāyubhyāmvāyubhyaḥ
Loc.vāyauvāyvoḥvāyuṣu
Voc.vāyovāyūvāyavaḥ


f.sg.du.pl.
Nom.vāyu_āvāyu_evāyu_āḥ
Gen.vāyu_āyāḥvāyu_ayoḥvāyu_ānām
Dat.vāyu_āyaivāyu_ābhyāmvāyu_ābhyaḥ
Instr.vāyu_ayāvāyu_ābhyāmvāyu_ābhiḥ
Acc.vāyu_āmvāyu_evāyu_āḥ
Abl.vāyu_āyāḥvāyu_ābhyāmvāyu_ābhyaḥ
Loc.vāyu_āyāmvāyu_ayoḥvāyu_āsu
Voc.vāyu_evāyu_evāyu_āḥ


n.sg.du.pl.
Nom.vāyuvāyunīvāyūni
Gen.vāyunaḥvāyunoḥvāyūnām
Dat.vāyunevāyubhyāmvāyubhyaḥ
Instr.vāyunāvāyubhyāmvāyubhiḥ
Acc.vāyuvāyunīvāyūni
Abl.vāyunaḥvāyubhyāmvāyubhyaḥ
Loc.vāyunivāyunoḥvāyuṣu
Voc.vāyuvāyunīvāyūni





Monier-Williams Sanskrit-English Dictionary
---

वायु [ vāyu ] [ vāyú ]3 m. f. n. ( fr. √ [ ] ) desirous , covetous , greedy (for food , applied to calves) Lit. TS.

desirable , desired by the appetite Lit. RV.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,